________________
विंशतिः ४]
मानसोल्लासः।
KAKKAM.CXYV१४
यथा विद्धं न पश्यन्ति मूकरास्तत्र संस्थिताः । अपरस्मि (स्मि)स्ततो वेद्याः पार्थ()स्थानं प्रकल्पयेत् ॥ ३१ ॥ ऊरुदन्ध (नं) कटच्छन्नं विद्धकरवारणम् । वेदिकायों प्रकुर्वीत नृपस्थानसमाश्रयम् ॥ ३२ ॥ हस्तमात्रान्तरं मा(स्था)नं महिषागमकारणम् । वेदिमारोहयेत्कोलान्प्रत्यहं चणकान्किरेंन् । ३३ ।। लोभैयेत्पायसै (सैः) पिष्टैसिकैश्च सुपिण्डितः । एवं सुशिक्षितान्कुर्याद्वदिकारोहणे किरी"[न] ॥ ३४ ॥ दिवा यामत्रयादूज़ चारयेत्सु(त्स्) करौन्क्रमात् । ज्येष्ठमासात्समारभ्य हेमन्तविधि पोषयेत् ॥ ३५ ॥ ततः पुंष्टा भवन्त्येते घृतीपण्डोपमा(मां गताः । नृपस्य पश्चात् कुर्वीत किञ्चिदूने निवर्तते(ने) ॥ ३६ ॥ मण्डपं सुविशालं च तृणभित्तिसमन्वितम् । तस्य पार्श्वद्वये कुर्याद्वृत्ति(ति) कण्टकनिर्मिताम् ॥ ३७ ॥ 4कुर्वीत तथा[रम्या] जनदर्शन(रू)पिणीम् । पटं नाम तदाख्यातं राजयोग्यं सकौतुकम् ॥ ३८ ॥ फंड(फड)मेवंविधं कुर्यान्मृगयुमंगमाहयेत् ।। ततश्चान्तःपुरैः पुत्रैः सामन्तैमण्डलेश्वरैः ॥ ३९ ॥ प्रसादपात्रैरन्यैश्च परमण्डलकैरपि। वृतो राजा विनोदार्थमागत्य कियदन्ततः ॥ १५४० ॥
४४
Aधं । २ A स्य । ३ A त । ४ A ता। ५ A स्मिश। ६A द्या। ७ A कु। ८ A छनं । ९ A सु। १.D याः। ११D वन्ते। १२ A याम् । १३ A भा । १४ का । १५ A । १६ A रे। १७ A त।१८ A _ । १९ A डि । २० सूक्षिता । २१ A कि D किरेत् । २२ A दुर्ध्व । २३ A रा क। २४ D षष्ठ । २५ A स । २६ A न्तो। २७ A पृ । २८ A तवेत्थे । २९ A घ्र । ३. A ता। ३१ A कुर्वि । ३२ A किवि। ३३ A सू। ३४ A वश्योतिति । ३५ A वृ। ३६ A त्तिकंकं। ३७ A तम् । ३८ D omits this line । ३९ A खा। ४०D फ। ४१ A र्यामृ । ४२ A र्यमा । ४ ३त्व । ४४ A त । ४५ A । ४६ A त्रै। ४७ A संयते । ४८ A न्ये । ४९ D लि। ५० A ते । ५ A ज । ५२-A त ।
Aho ! Shrutgyanam