________________
२७६
मानसोल्लासः।
. [अध्यायः १५ पर्वतैरुन्नतैर्युक्ता गह्वरैः कन्दरैर्युता ॥ ३३ ॥ गुल्मः कण्टकिभिः कीर्णा बहुपाषाणदुर्गमाः (मा)। दुःसञ्चाराऽतिनिबिडा ऋक्षव्याघनिषेविता ॥ ३४ ॥ मातङ्गसर्पबहुला वर्जनीयाटवी नृपः। अकण्टकैद्रुमैर्युक्त समभूभागभूषितां ॥ ३५ ॥ कुल्यातटाकसंयुक्ता वृक्षैर्भक्ष्यफलैयुती । वीरुद्भिश्च समाकीर्णा नयनानन्ददायिनी ॥ ३६ ॥ सुरक्षा नातिविस्तीर्णा दुष्टप्राणिविवर्जिता ।। सारङ्गैर्हरिणः शावैः कुरङ्गरम्भ(ल्ल)कैः शुभा ।। ३७ ।। रुरुभिः शम्बरैः कोलैंगोधनै": कारण(वै)युता । मयूरैः कुक्कुटै वैः कुक्कुटै(रै)श्व कैपिञ्जलैः ॥ ३८ । वर्तकः करवाणश्च तथा त॒णमयूरकैः। हारितकाङ्गवरकैः कपोतैश्चित्रपिच्छकैः ॥ ३९ ॥ खगैर्बहुविधैरन्यैर्मगैर्नानाविधैर्युता। एवंविधावी रम्या निरैपाया सुखोचिता ॥ १४४० ॥ नृपाणां शस्यते नित्यं मृगयाकेलिकर्मणि । सा रक्ष्या रक्षकैराप्तैरेव(क)योजनविस्तृता ॥ ४१ ॥ जनसञ्चाररहिता वृक्षच्छेदविवर्जिता । निवारितमृगाघाता प्रत्यन्ते छिन्नभूरुहा ॥ ४२ ॥
१ A रै। २ A ताः। ३ A म । ४ A सञ्चारेणा । ५A रू। ६ A क्ताः। ७ A ताः । ८ A. ताः। A झ्यानाति F क्ष्यानति । १० A लैगो । ११ A नै । १२ A क्कुकै F कु। १३ A सपिण्ड । १४ D ता । १५ D बा। १६ A । १७ D तको। १८ A तटि । १९ A द्र। २. A एवं । २१ Aञ्च। २५ D न्त ।
Aho ! Shrutgyanam