SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४] मानसोल्लासः। २५३ भूमिं विलिख्य तिष्ठेद्वा अखिलानाह्वयन्ति(येत) वा। प्रदक्षिणमुपादृत्य निःसरन् विजयी भवेत् ॥ ६२ ॥ कुक्कटे निर्गते नीडाद्वा(दा)रे कुर्यात्सुतेजिते । क्रमोऽयं प्रतिपक्षेऽपि शेषं कुर्वीत पूर्ववत् ॥ ६३ ॥ योधयेत्पूर्ववत्तौ तु पूर्ववच्च जयाजयौ । हसनं खेलनं गीतं सर्व पूर्ववदाचरेत् ॥ ६४ ॥ युद्धेरन्कन्दुकैः पुष्पैः पक्षिणोयुध्यमानयोः । हरिचन्दननीरैश्च सिञ्चयुर्नलयन्त्रकैः ॥६५॥ कुक्कुटाकारमुद्राभिः कुङ्कुमाइंगभिरङ्कन्येत् । पराजितं जयोपेतो ललाटे दोष्णि वक्षसि ॥ ६६ ॥ एकादशस्तथा वारो नान्दीमुख इति स्मृतः । द्वादशः कृत्तिकट्टाख्यस्तत्राप्येवं विभूतयः ॥ ६७ ॥ तत ऊर्ध्वं न युद्धं स्यात्कुक्कुटानां कथश्चन । कुक्कुटानां विनोदोयं कथितः सोमभूभुजा ॥ ६८॥ शृङ्गारवीररोद्राश्च कृता(करुणा)द्भुतभयानकाः। बीभत्सहास्यसंयुक्ता रसाः स्युः कुक्कुटाहवे ॥ ६९ ॥ कुंकवाकुविनोदोऽयं वर्णितः सोमभूभुजा । इति कुक्कुटविनोदः ॥ ७ ॥ इदानीं कथ्यते कोऽपि विनोदो लावकाश्रयः ॥ ११७० ।। । कच्छेलः खारडीकश्च गोरञ्जो विगरैस्तथा। पांसुलीश्वे (लोवे)रसश्चैताः षट् स्युर्लावकजातयः ॥ ७१ ॥ कच्छमण्डलसम्भूता कच्छेलौः परिकीर्तिताः । तद्वेश्यास्तु गृहोत्पन्नाः खारडीका भवन्ति ते ॥ ७२ ।। . विन्ध्ये सह्ये च सम्भूता लावकाः शोणमस्तकाः। गेरञ्जा इति विख्याता युद्धकर्मणि मध्यमाः ॥ ७३ ॥ १४ १D महिलांचा । २ A क । ३ D पु। ४ A ङ्का, को। ५Dङ्कादि। ६ A श कृत्तिकादा। D... adds this lines ८D छे । ९D का। १. D लः। ११ A D लो श्वेतस्क्ताश्च । १२ Dछ। १३D छ । १४ A द्वत्स्या । १५Aध्य । १६ D गौ। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy