________________
२५२
मानसोल्लासः ।
बलवान्निक्षिपेत्पश्चात्कुक्कटं जयशंसिनम् । न विलम्बं प्रकुर्वीत मासांर्धादधिकं कचित् ॥ ११५० ॥ निम्बपत्रमपामार्ग सूर्यपत्र (अं) ससर्पपम् । बदरीवटपत्रं च ब्रह्मदण्डसमन्वितम् ॥ ५१ ॥ बन्धनीयं कुलायाग्रे रक्षार्थ परिकर्मणे 1 रजकावटतोयेन सेचनीयौ कुलायकौ ॥ ५२ ॥ नानाविधफलैः पुष्पैर्नानापकान्नवस्त्रकैः । मण्डयेर्त्तं यथाभागमा समन्तान्मनोहरम् ॥ ५३ ॥
कुलाये मण्डिते सम्यक् करिणीमधिरोपयेत् । उषिता नर्तकाः सर्वे नृत्यन्तो यान्ति ते पुरः ॥ ५४ ॥ किरन्तः पुष्पवर्षाणि कुर्वन्तः सिंहगर्जितम् । महता तूर्यघोषेण पूरयन्तो दिगन्तरम् ॥ ५५ ॥
विभूत्या परया युक्ताः पक्षद्वितयवेदिनः । प्रविशेयुः खलं सर्वे पराजितपुरःसरम् (राः) ॥ ५६ ॥
ताम्बूलं चन्दनं पुष्पं वस्त्राण्याभरणानि च । यथायोग्यं प्रयच्छन्तो" मानयन्तः परस्परम् ।। ५७ ॥ नीडयोः स्थितयोः पूर्व मण्डितौ तौ कुलायेकौ । न्यसेन्टपतिशोभार्थं स्त्रे स्वे पक्षं(क्षे ) निजं निजम् ॥ ५८ ॥ पुरा जिता: कुलायस्या (स्था:) परिमार्ग्य पुरोऽङ्गणम् । पृष्ठतस्तूर्यनादेन समुत्पाद्यै (ट्य) कुलायकम् ॥ ५९ ॥
वीक्षेरन्कुक्कुटं तज्ज्ञा जयाय जयसूचकम् । कुक्कुटाभिमुखो भूत्वा यदि तिष्ठति कुक्कुटः ॥ १९६० ॥
न निस्सरति नीडा तिष्ठेद्वापि पराङ्मुखः । भवेत्सङ्कुचितग्रीवो निर्दिशेत्स पराभवम् ।। ६१ ।।
[ अध्यायः ७
१ D नः ।- २ A सार्धाधि । ३ D ण्डी । ४ A र।५ A खलमण्डपिका पुष्पैः फलैः । ६ A तां तथा ७ A नन्ता । ८AD र । ९D ले । D १० न्त्या । ११ A कैः । १२ D स्याः । १३ A परमार्जा | १४ D ग । १५ A द्य । १६ A यस्ति ।
Aho! Shrutgyanam