________________
ઘટ
मानसोल्लासः ।
तूर्यनादेन संहृष्टाः कुर्वन्तः सिंहगर्जितम् । कल्पितान कुक्कुटान् श्लिष्टांन्संयोज्य च पुनः पुनः ॥ २ ॥
प्रहरत्रितयादूर्ध्वं गच्छेयुः खलकं पुरः । त्रिंशद्धस्तपरीणाहं सुवृत्तं वेदिकानृतम् ॥ ३ ॥
बहुभिर्मेढकैर्बद्धं समन्तान्मृदुभूमिकम् । पांसुकर्दमपापाणैर्वर्जितं सुसमं दृडम् ॥ ४ ॥
पूर्वद्वारसमोपेतं पुष्पमण्डपिकायुतम् । प्रतीच्यां कल्पितास्तेऽपि पूर्ववृद्धायनोच्छ्रितम् ॥ ५ ॥
खळकं कारयेद्राजा मण्डपेन समन्वितम् । राज्ञः पक्षस्थिताः सर्वे विशेर्युः खलकं पुरा ॥ ६ ॥ उत्तरे दक्षिणे वापि दिग्भागे खलकान्ततः । आच्छाद्य कुक्कुटान्वस्त्रैस्तिष्ठेयुः पङ्क्तिस्तु (स्तु) ते ॥ ७ ॥ प्रतिपक्षागमालोके कारयेर्त्तत्पराजयः (यम्) । ततो राजा समभ्येत्यं वेदिकां परिभूषयेत् ॥ ८ ॥ अन्तःपुरपुरन्ध्रीभिः प्राणवल्लभया युतैः । पूर्वोक्तेन प्रकारेण तदन्यां दिशमाश्रिताः ॥ ९ ॥ नृपपक्षस्थिताः सर्वे तिष्ठेयुर्गलगर्जना: । ततः पूर्वं प्रविष्ठ ये चेष्टाविज्ञानकोविदाः ॥ १११० ॥
वीक्षेन्तव्यमुद्दाघन्कु( नन्तरुद्घाट्य कुक्कुटान्स्वान्पृथक् पृथक् तत्र यः शुभचेष्टाभिरन्वितस्तन्नियोधनम् ॥ ११ ॥
प्रकुर्युः कुक्कुटं तज्ज्ञा आरे चान्योऽस्य तेजयेत् । क्षुरिकाग्रेण संलेख्य पुत्रिकां धरणीतले ।। १२ ।।
[ अध्यायः ७
नेत्रमृदमादाय दक्षिणारानने क्षिपेत् ।
यथा तैक्ष्ण्यं भजेदारा तथा कुर्वीत कोविदः ॥ १३ ॥
१ A ष्टायुद्धायोग्याश्च वा विष्टान् समतिकवायुना । २ D डकैर्बद्धं सङ्गतान् । A ढके तद्वत्स । ३ A ४ Aषा । ५ A त । ६A त्रि । ७ A क्य । ८ D खलकेतत्प । ९ D सभामेत्य । १७ Aप। ११ Dवि । १२ Dर्व । १३ Aति । १४ A क्ष्ये । १५ वन्यमुद्धाव्य कुक्कुटान् । १६ D न्यौस्थि
Aho! Shrutgyanam