SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ विंशतिः ४] मानसोल्लासः। २४७ NAMMorn.rani उत्क्षिप्तं दक्षिणं रूपं जयमाप्नोति निश्चितम् । प्रसायें दक्षिणं पादं सह पक्षेण कुक्कुटः॥१०९० ॥ अस्पृशन् रभसा कपञ्जयं शंसत्यवारितम् । दक्षिणाङ्गकृताचे(श्वे)ष्टाः सौष्ठवेन समन्विताः ॥ ९१ ॥ रत्यामन्यत्र देशे वा खलके वा जयावहाँः । गतिः प्रदक्षिणा शस्ता वीक्षणं चारु दक्षिणम् ॥ ९२ ॥ अङ्गस्य गाढता श्रेष्ठा कथिता सोमभूभुजा । रत्या निरीक्षमाणानां दक्षिणा(णं) जेयवादिनाम् ॥ ९३ ॥ दीपोत्थकज्जलेनैषां शिखरे तिलकं न्यसेत् । निदाघे घटिताः पक्षा आषाढे सम्भवन्ति च ॥ ९४ ॥ यावदाश्वयुजं मासं तावत्तिष्ठन्ति कोमलाः । अत ऊर्ध्वं दृढाः पक्षास्ततो युद्धं प्रकल्पयेत् ॥ ९५॥ योधयेत्फाल्गुनं यावत्तत ऊर्ध्वं न योधयेत् । रत्याँ निरीक्ष(क्षि)ता ये तु कुक्कुटा जयकारिणः ॥ ९६ ॥ प्रातः स्वल्पं प्रभोज्याथ निरीक्ष्याः पुनरेव ते । शुभाश्चेष्टा भजेयुर्ये प्रभाते कुक्कुटाः पुनः॥ ९७ ॥ युद्धार्थ परिकल्प्यास्ते पञ्च सप्त नवाथवा। पट्टैश्च पट्टिकाभिश्च चन्दनैः कुडमैरपि ॥ ९८ ॥ माल्यैराभरणैश्चैव मण्डनीयास्तु नर्तकाः । वादकाः पुष्पमालाभिर्मण्डनीयाश्च लेपनैः ॥ ९९ ॥ अन्योन्यविजयस्वच्छाः(स्थाः) कुक्कुटायोधलम्पटाः । कुक्कुटायोधविज्ञाने तज्ज्ञा भूष्याश्च मण्डनैः ॥ ११०० ।। सेवकारान् जयंज्ञांश्च विशेषेण विभूषयेत् । उच्छिंतध्वजकादन्ये ध्वजं हर्तुं समुद्यताः ॥१॥ A त्या। १D सत्येन । २Dठावन । ३ हः। ४ A त्या । ५ D गज । ६A ते। ८ A यो। ९ A याज्ञा। १. A थि । ११ A वान्य। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy