________________
विंशतिः ४ ]
मानसोल्लासः ।
वाचाभिभर्त्सनं यत्स्याच्छिक्षार्थं सामजन्मनः । प्रणिधिस्तर्जनो नाम स प्रोक्तः सोमभूभुजा ॥ ८८ ॥ सृणिः प्रसार्यतेऽग्रे यैदतिक्षिप्तः स कथ्यते । पश्चादाकृष्यते यत्तु प्रतिक्षिप्तः स कथ्यते ॥ ८९ ॥ अङ्कुशो वर्त्यते यत्र पार्श्वयोरुभयोरपि । प्रतो नाम स ज्ञेय आरोहणविशारदैः ।। ५९० ॥
उत्क्षिप्य भ्रामणं यत्तु सृणिः सूक्ष्मैः(क्ष्मः) स कथ्यते । सृरधोमुखीभाव आदीर्णः प्रणिधिर्भवेत् ॥ ९१ ॥ शिरस (:) स्पर्शमात्रं यदङ्कुशेन विधीयते । ईषत्पूँ(त्स्पृष्टः स विज्ञेयो घातः प्रणिधिकोविदैः ॥ ९२ ॥
अर्धाङ्गुलं निमग्नवेदङ्कुशः करिमस्तके | प्रणिधानाभिधो घातो विधेयानां विधीयते ॥ ९३ ॥
द्वित्र्यङ्गुलप्रमाणस्तु वातः पीडितको मतः । द्वाभ्यां कराभ्यामुत्क्षिप्य स घातः क्षिप्तकः स्मृतः ॥ ९४॥ सृणिपार्श्वेन घातोऽयं भवेत्तारित काभिधः । आघातस्ततः प्रोक्तस्तोद इत्यभिधानतः ।। ९५ ॥ आरक्षा द्वादश प्रोक्ता सृणिघाताश्रया गजे । कुम्भाग्रे बिन्दुसंज्ञे तु तदधश्च वितानकैः (कौ ॥ ९६ ॥ वितानयोर्वहिः पार्श्वविग्राहायुदाहृतौ । वितानयोस्ततश्चान्तर्निदानौ समुदाहृतौ ॥ ९७ ॥ कर्णाग्रशिरसः सन्धिः स्रोतः सन्धिरुदाहृतः तदग्रे कर्णसन्धेिस्तु तत्पश्चात्कर्णमूलके ॥ ९८ ॥ पुरः सारयितुं नागमकुशाग्रेण वेधनम् । कर्णमूले तैंदत्रोक्तं तौदनाम्ना विचक्षणैः ॥ ९९ ॥
२०५
१ Dभिर्भ । २ A ग्रयं D ग्रन्था । ३ D र्त । ४ AF हृ । ५D यन् । ६ Domits these
two lines | ७ Dस । ८ A धैः । ९D लनि । १०
। ११ D धारघातस्तत्त्रो कस्तोदमत्यभि । १५ A न्धी तु । १६ D यद
१२ A राघातस्ततः प्रोक्तस्वेद इत्याश्रया । १३ A श्रविप्रा । १४ D पत । नुन्नो । १७ D नुन्नं नाम ।
Aho! Shrutgyanam