________________
मानसोल्लासः।
[अध्यायः२
॥
समृद्धो (द्धेः) हेमरत्नानामाशयस्य समुन्नतेः। वर्णनं क्रियते यत्र तदुदात्तं प्रचक्षते ॥ ८९॥........ त्वत्पादनतिमात्रेण समृद्धिर्जायते नृपे । पद्मरागमहानीलहेममौक्तिकशालिनी ॥ ९० ॥ यं पश्यति क्षमापाल भवष्टिः प्रसेदुषी । तेन स्पर्धा वितन्वन्ति शक्रवैश्रवणादयः ॥ ९१ ॥ दृष्टमर्थमपन्हुत्य व्याजेनान्यस्य कीर्तनम् । तदुत्कर्षवतीं प्राहुरपन्हुतिमलङ्कृतिम् ॥ ९२ ।। अयं न धरणीनाथ करे कौक्षेयकस्तव । त्वत्प्रतापानलस्येयमुद्गता धूमसन्ततिः ॥ ९३ ॥ अखण्डेषु सखण्डेषु नानार्थत्वं पदेषु यत् । गुम्फ्यते कविभिः काव्यैः श्लिष्टमिष्टं मनीषिणाम् ॥ ९४ ।। हतवान् दानवान् क्रूरान्भक्तँटन्दावनप्रियः । पूज्यज्येष्ठवलः श्रीमान् भवान् कृष्णश्च भूपते ॥ ९५॥ ... सर्वहेतिभयात्वत्तः शत्रवातन्मृगीदृपः। आसन्नविधवाकारास्त्वयि सङ्ग्रामसङ्गते ॥ ९६ ॥ क्रियाजातिगुणाधी(दी)नामुक्त्वा वैकल्यमेकशः। उत्कर्षस्याभिधानं यत्सा विशेषोक्तिरिष्यते ॥ ९७ ॥ अनाकारगतिश्चन्द्रस्त्वन्मुखं कठिनस्तनि । असागरसभुद्भूता सुधेयं वचनं तव ॥ ९८ ॥ उत्कृष्टैः सह निर्देशो व्यापारे यत्र कथ्यते । साम्ययोगः स विज्ञेयो विशेषोत्पादहेतवे ॥ ९९ ॥ - भवान् शक्रश्च राजेन्द्र बिभ्रतो भुवनत्रयम् ।
त्वं धर्मचरणादेव मरुत्वान्दृष्टिसर्जनात ॥ १०॥ १F द्वौ । २ A पः। ३ A दि। ४ A यतां । ५A र । ६ A । ७ D पदार्थेषु । ८ D वाच्यैः श्लिष्ट मनीषिणाम् । ९ A ष । १० A तं । ११ A तू। १२ A ङ्गतौ । १३ D क्त्वा । १४ A नी, नं। १५ A उद्दिष्टैः । १६ A व । १७ A न्द ।
Aho! Shrutgyanam