________________
मानसोल्लासः।
[अध्यायः
मम प्रियावियोगोऽयं रसायनमिवाभवत् । नयामि दिवसन्त्वेकं वर्षाणामयुतैः समम् ॥ ६५ ॥ स्थितयोरेकशय्यायां दम्पत्योर्मानिनो रुषा । वितस्तिमात्रमप्यासीदन्तरं शतयोजनम् ॥ ६६ ॥ विशेषणैर्हेतुभूतैर्विशेषो यत्र मन्यते । अलङ्कारः स कथितो हेतुर्नाम विचक्षणैः ॥ ६७ ॥ निःशेषितरिपोर्दातुर्धर्मज्ञस्य दयावतः । तवैवं रमणीनाथ जगत्येकस्य वीरता ॥ ६८ ॥ गूढेङ्गितैः संज्ञया वा मुच्यतेऽयों हृदि स्थितः। अलङ्कारः स सूक्ष्मः स्याद्विदग्धैरेव लक्ष्यते ॥ ६९ ॥ हृदिस्थं कामुकं दृष्ट्वा वयस्यां वक्ति कामिनी । दन्तनिर्मितदम्पत्योर्विवाह निशि कुर्वते ॥ ७० ॥ उद्दिष्टानां पदार्थानामनुद्दिष्टैर्यथाक्रमम् । सम्बन्धः कथ्यते योऽसौ यथासङ्ख्यं क्रमश्च सः॥ ७१ ॥ शौर्येण काव्यबन्धेन रूपेण च नृप त्वया । रिपवः पण्डिता रामा निर्जिता निर्जिता हूँताः ॥ ७२ ॥ गुरुदेवनृपादीनां मानने चाटुंभू(भा)षणम् । प्रेयो नाम स विज्ञेयः प्रीतेरुत्पादको यतः ॥ ७३ ॥ तव पादाम्बुजद्वन्दं ध्यायतः पुरुषोत्तम । समुद्भूता महाप्रीतिर्दुष्टे वक्तुं न पार्यते ॥ ७४ ॥ त्वत्पादप्रणतिप्राप्तप्रसादात् रिपवः प्रभो । रमन्ते सह कान्ताभिः सम्प्रत्युद्यानभूमिषु ॥ ७५ ॥ कृशाङ्गैविकृतैननैर्मुखवाद्यपरैर्गणैः। नृत्यद्भिः स्मापिता गौरी नवोढा सुस्थिता य (भ) ॥ ७६ ॥
A न यासि । २ A थै। ३ A तः । ४ A दं। ५A ६ F ह६A दु । - A रि। Dस्वा F स्रा । ९ तः ।
Aho! Shrutgyanam