SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १६० मानसोल्लासः । अच्छेद्यो रोहिणीवाहः पौलस्त्येन धृतः पुरा । कुटिलैः पोगेरैर्युक्तो वरस्क (र: के) सरसन्निभैः || ६० ॥ मत्कुणः करवालोऽयं लोहवर्णो न वर्ण्यते । गोजिह्वापल्लवप्रख्यः पोगो यत्र दृश्यते ।। ६१ । असिर्निरवो नाम द्विषच्छेदकरः शुभः । तरुणीकेशसङ्काशः सूक्ष्मपाण्डुरपोगरः ।। ६२ ।। भद्राङ्गः करवालोऽयं भद्रकालीकर स्थितः । राजजम्बूफलश्यामो वपाण्डुरपोगरः || ६३ ॥ स्निग्धच्छायर्वपुः खङ्गः कँरवालोऽभिधीयते । असिः प्रत्यग्रजीमूतशकलश्यामलच्छविः ॥ ६४ ॥ पाठीनत्वक्समाकारेपो गरोऽयं सुबणकः । केलिचन्द्रकसंकाशैः पोगरैर्निविडै": श्रितः ।। ६५ ।। कच्छेलक इति ख्यातः खड़े : खड्गभृतां वरैः । तमालव्याल रोलम्बनिकुरुम्बसमच्छविः ।। ६६ ।। कौक्षेयकः समाख्यातः पुरुषाकारपोगरः । एरण्डबीजसङ्कार्शी(श)पगरस्तारपट्टकैः ॥ ६७ ॥ रामारोमावलिश्यामो न नमेन्नामितोऽप्यसिः । नववारिधर: (र) श्यामः पिङ्गाकुञ्चितपोगरः || ६८ ॥ खङ्गः ढाको नाम विषवज्रभयापहः । स्वर्णवनिभैः सूक्ष्मैः पोगरैः स्वर्णपञ्जरः ॥ ६९ ॥ मुक्ताचूर्णसमाकीरैः रव्यातस्तित्तिरवज्जरः (चकः) । १६ [ अध्यायः १ पोगरैः कज्जलप्रख्यैः खङ्गः स्यात्कालवज्जर : (ज्रकः) ।। ७० । वियत्श्याम(च्छया)वपुःसारः स्वल्पपाण्डुरपोगरः । सरोजिनीच्छदच्छायः कोङ्गिः खङ्गोऽभिधीयते ॥ ७१ ॥ २५ १. A पो । २ A गारे । ३D जैन A णौं । ४ A लीर । ५ D क्त्र । ६ A पुरः ख । ७A वेनि ८ A टी । ९A रः | १० D वा । ११ A है । १२ D बे । १३ A । १४DF मतः १५ D निरुल F निकुर । १६ A च्छे । १७ भीताख्यः । १८ D शाः । १९ D पाँगराः । २०D काः । ५१ F पढा D षडा । २२ D चूर्ण । २३ A गा । २४ A ख्यै । २५ D कौ । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy