SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ७६ मानसोल्लासः । वर्तिकादैर्घ्यमाख्यातं विंशत्यङ्गलसम्मितम् । तत्र बालाः प्रकर्तव्याचमरीपुच्छसन्निभाः || ८६७ ॥ दै जननि (न) रोहाद्वा द्वाविंशत्यलं भवेत् ? । वक्त्र ( * ) सक्थिगतं दैर्ध्य षट्त्रिंशदङ्गुलैर्मितम् ॥। ८६८ ॥ मूले तस्य परीणाहः स्याच्चत्वारिंशदङ्गुलैः । सक्थिमध्यस्य नाहः स्यादेकोनत्रिंशदङ्गुलः || ८६९ ॥ सक्थिमान्तपरीणाहस्तालद्वितयसन्निभः । नवाङ्गुलायता स्थूला(रा) नाहेन त्रिंशदङ्गुला || ८७० ।। उपरन्ध्रान्तमारभ्ये कोशस्थानं तु तालतः । भागार्यंतो भवेत्कोशो मुष्कावष्टाङ्गुलायतौ ॥। ८७१ ।। स्थूरयोर्युर्प्रभागस्थे जङ्गे च पलिहस्तकें | कुष्टंके च खुरद्वन्द्वं लेखौं (ख्यं) पौरस्त्यपादवत् ।। ८७२ ।। स्कन्धौ” मुखं च मध्यं च कृशं कार्यं प्रमाणतः । वडवाया महद्वक्षो जघनं च सुविस्तृम् || ८७३ ।। एतल्लक्षणमुद्दिष्टं वाजिनां सोमभूभुजा । इति चित्रम् | गजस्य वक्ष्यते लक्ष्म सूत्रमानानुसारतः ।। ८७४ ॥ गजस्य लक्षणं वक्ष्ये प्रमाणेन प्रमाणितम् । चित्रकर्मोपयोगार्थं विचित्रं चित्रवेदिनाम् || ८७५ ।। केशान्ततः समारभ्य यावत्स्यात्प्रतिमानकम् । मुखं तत्कथितं तज्ज्ञैर्गजानां चित्रवेदिभिः ।। ८७६ ।। ऊर्ध्वं केशान्ततः शीर्ष यावत्कुम्भसमुद्भवः । शीर्षस्योपरि कुम्भौ द्वौ कर्तव्यौ कुचसन्निभौ || ८७७ ॥ [ अध्यायः १ १ A जनीरोह B जनैर्निरोहाद्वा F जनैरोह । २ A लो। ३ A त्रि । ४ A लम् । ५ A भ्याकाश : ६ A याता । ७D लाया बु । ८F ना । ९ F कै । १० A ष्ठे केचित् । ११ D खं BF खां । १२ D F न्धो । १३ A स । १४ BD ज्ञानार्थ B विस्तृतम् । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy