________________
१३६
मानसोल्लासः ।
वारणं सर्वसैन्यानां वारणं वैरिवारणम् । एवंविधबलोपेतं व्यूहस्याग्रे नियोजयेत् ॥। १९८९ ॥
त्रिमुखं द्विमुखं तद्वदेकवक्त्रमथापि वा । परव्यूहस्य भेदार्थ कुर्याद् व्यूहमुखं नृपः ॥ ११९० ॥
उरःस्थाने महीपालः श्रेणमाटविकं बलम् । अमित्रं च तथा फल्गु युद्धभूमौ प्रकल्पयेत् ॥ ११९९ ॥
भौरस्ये युद्धभाण्डानि शस्त्राणि विविधानि च । वारि भूरि नये दुष्ट्रैस्तृषार्तानां सुप्ये ॥ ११९२ ॥
प्रतिग्रहप्रदेशे तु स्वयं तिष्ठेन्महीपतिः । भद्रलक्षण सम्पूर्णमैरावणकुलोद्भवम् ।। ११९३ ॥
[ विंशतिः २
विष्ण्वंशक शुभानकं कालिङ्गनसम्भवम् । भूभृच्छिखरसञ्चारं शिक्षितं तु वधावधि ।। ११९४ ॥
मदावस्थां चतुर्थी च सम्प्राप्तं गिरिसन्निभम् । शुरं महाबलं दान्तं धीरमन्वर्थवेदिनम् ।। ११९५ ।।
सुवर्णघटितोदारपक्षरक्षासमन्वितम् । तनुत्राणसमोपेतं दृढदेञ्चाकधारिणम् ॥ ११९६ ॥
मयूरपिच्छगुच्छाङ्कध्वजदण्डविपण्डितम् ।
नानावर्णविचित्राङ्गं पताकापरिशोभितम् ॥ ११९७ ॥
देवकान्तः स्थितैयधैर्मध्ये कुन्तरोद्धतम् । पाश्चात्यसादिना युक्तं शक्तितोमरपाणिना । ११९८ ॥
०
१ अत्यन्त २A आदर्श पुस्तकेऽयमधिकः पाठः- मौलिमित्रबले सम्यक् पुत्रान् प्रतिग्रहे न्यसेत् । ३ ABC च कुर्वीत । ४ B वक्त्रत्राणं ।
Aho! Shrutgyanam