________________
खण्डहरोंका वैभव भ्रातः ! प्रातर्ब्रज जनपदस्त्रीजनैः पीयमानो, मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ।।४२।। त्वामुद्यान्तं नभसि सहसाऽवेच्य कान्ता वियुक्ता स्वासव्यासं दधति सरसां पार्श्वमस्माजहीहि रात्रौ म्लाना इह कमलिनीर्मोटितुं भानुमाली, प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥४३॥ मार्गे यान्तं बहुलसलिलैववतिप्रशान्तेर्गोत्रः क्लप्तोपकृतिसुकृतं रक्षितुं त्वां नियुक्ताः । नद्यस्तासां प्रचितवयसामर्हसि त्वं न धैर्यान् , मोघीकत चटुलशफरोद्वैत्तनप्रेक्षितानि ॥४४॥ काचित् कान्ता सरिदिह तव प्रेक्ष्य सौभाग्यभंगीमंगीकुर्याच्चपलसलिला वर्तनाभिप्रकाशम् । चक्रोरोजावरुणकिरणाच्छादनात् पीडयास्याः ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ॥४५॥ वमन्यस्मिन् विविधगिरयस्त्वत्परिस्यन्दमन्दी भूतोत्तापाः क्षितरुहदलैस्तेऽपनेष्यन्ति खेदम् पुष्पामोदी करिकुलशतैः पीयमानस्तवातः,
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४६॥ विबुधविमलसूरिजीने इलोराकी यात्रा की थीविहार करतां आवीयारे, इलोरा गाम मझार
जिन यात्रा ने कारणे हो लाल । खटदरिसण तिहां जाणीएरे, जाए विवेकवन्तरे, मुनीसर
तत्त्वधरी बीजीवारने हो लाल२ ॥
विज्ञप्ति लेखसंग्रह, पृ७ १००, १०१ सिंघी ग्रन्थमाला । जैन ऐतिहासिक, गूर्जर-काव्य-संचय पृ० ३३ ।
Aho! Shrutgyanam