________________
ज्योतिर्निबन्धः ।
अथ संग्रहापवादः ।
T
गुरु: स्वकीयवर्गस्थो बलवान्कण्टक स्थितः । पश्यन्स क्रूरशीतांशुं तं दोषं विलय नयेत् ॥ १ ॥ नारदः- शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे । दोषाय न भवेनं पत्योः प्रेयसे सदा || २ || संग्रहे प्रोक्तनक्षत्रे विवाहो नैव शोभनः । राशिभेदे न दोषः स्यादेकतारास्वपीन्द्र सः || ३ || एकस्मिन्नपि धिष्ण्ये भिन्ने राशी खलग्रहे शशिनि । तच्चन्द्र कुर्याद्विवाहयात्रादिकं सर्वम् ॥ ४ ॥ बृह - स्पतिः - विधौ शुभेरते सौम्यैर्दृष्टे वर्गे निजे सताम् । सक्रूरे दुस्थितं दोपं व्यपोहति विधुस्तदा ॥ ५ ॥
७३
अथमलग्नदोषः |
3
शाकल्यसंहितायां - शान्तिकं पौष्टिकं विद्यादानभोजनपूर्वकम् । जीवितेच्छुने कुजातु मे स्वभात् ॥ १ ॥ फलप्रदीपे - त्यजन्ति वै नैधनभं तथैके दशकं चोभयमेव चान्ये । तस्मात्स्वजन्मर्क्षविलग्नयोश्च लग्नांशकौ नैवनगौ विवज्य ॥ २ ॥ वसिष्ठः - यस्याष्टलने तदधीश्वरे वा राशौ तदंशेऽथ विलन गे वा । स मृत्युमानोति तदा मनोजस्त्रिनेत्रभालाम्वकवह्निनेव || ३ || नारदःदंपत्योर्द्वादशं गं राशिर्वा यदि लग्नगः । अर्थहानिस्तयोरस्मात्तदंशस्वामिनं त्यजेत् ॥ ४ ॥ जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः । तयोरुपचयस्थानं यदि लग्नगतं शुभम् || ५ || कश्यपः- दुष्टं स्वजन्मलग्नं तज्जन्मराशिरनिष्टदः | लग्नगानि तयोः स्थानाच्छुभान्युपचयानि वै ॥ ६ ॥ वसिष्ठ: - जन्मोदयक्ष निधनं विल तदीश्वरेणापगतेऽथवा स्यात् । कृतो विवाहो भयमृत्युकारी त्रातुं विधाताऽपि न तान्समर्थः ॥ ७ ॥ तस्मात्स्वजन्मक्षनवांशयोश्च लगांशको नैधनगो विवयः ॥ ८ ॥
अथाष्टमलग्नापवादः ।
वसिष्ठ: - जन्मे शाष्टमल शौ मिथो भित्रे व्यवस्थितौ । जन्मराश्यष्टमस्थोस्थदोषो नश्यति भावः ॥ १ ॥ दोपवित्र - अन्योन्यमित्रे यदि जन्मरन्ध्रराशीश्वरौ चेदपि चैकदेशः । जन्मतो रन्धविलग्नदोषो नश्येत्तदा द्वादशतुर्यहोरा ॥ २ ॥ चूडामणौ - लग्नं चालिवृपं त्याज्यमष्टमं शुभकर्मसु । तत्राप्येकेशताऽस्त्येव ततः शस्तं न दोषकृत् || ३ || न दोषोऽमलग्नस्य यदि जम्मेशर
0
१ . भतरेस | २ . इच्छितं । ३. व. शंखा । ४ क.. 'रेगोप° । ५ क. खक । ६ ख तनश" ।
१०
Aho! Shrutgyanam