________________
ज्योतिर्निबन्धः ।
अथ तिथिनिर्णयः ।
तत्र व्यासः - द्विधा त्रिधा चतुर्धा वा पञ्चधा दिवसः स्मृतः । तत्र मध्याहृतः पूर्व पूर्वाह्नः परतः परः ॥ १ ॥ घुमानस्य त्रिभागेण भास्करोदयतः क्रमात् । पूर्वाह्णचैव मध्याह्नो ह्यपराह्नः स्मृतो बुधैः ॥ २ ॥ मनुस्मृती - पूर्वाह्नः 1 प्रहरः सार्धो मध्याह्नः महरस्तथा । आतृतीयोऽपराह्नः स्यात्सायाह्नश्च ततः परम् || ३ || मुहूर्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नत्रिमुहूर्तः स्यादपराह्नोऽपि तादृशः || ४ || सायाह्नस्त्रिमुहूर्तोऽथ क्षणोऽह्नः पञ्चभूलवः । आवर्त - नोऽत्र मध्याह्नः पूर्वाह्नः गवो मतः ॥ ५ ॥ स्कन्दपुराणे – उदयात्माक्तनी संध्या घटकाद्वयमुच्यते । सायं संध्या त्रिघटिका अस्तादुपरि भानुतः || ६ ॥ त्रिमुहूर्तः प्रदोषः स्याद्रावस्तं गते ततः । महानिशा निशीथस्य मध्यस्थं घटि - काद्वयम् || ७ || आचारसारे - नाडिकाः षट् च पञ्चाशत्मातस्त्वेकाधिकोऽरुणः । उपःकालोऽष्टपञ्चाशच्छेपः सूर्योदयः स्मृतः ॥ ८ ॥ निशीन्दूदयतो राका पूर्णिमाऽनुमतिर्दिवा | दृष्टचन्द्रा सिनीवाली त्वमा नष्टेन्दुका कुहूः ॥ ९ ॥ अथ काललक्षणम् ।
३५५
कर्मप्रदीपे - कर्मणो यस्य यः कालस्तत्कालव्यापिनी: तिथिः । तथा कर्माणि कुर्वीत हासवृद्धी न कारणम् ॥ १ सूर्योदये-जन्मान्ताभ्यङ्गन्यानाब्धिस्नानदन्तमृजासु च । तिथिस्तात्कालिकी ज्ञेया पारणे लेखने तथा ॥ २ ॥ कालविवेके—मध्याह्वव्यापिनी या स्यादेकभक्तं सदा तिथिः । दिनार्थसमये यस्मादेकभक्तं बुधैः स्मृतम् || ३ | कालनिर्णने – खत्र दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्वदप परौ पूज्यौ हिंसा स्यात्पूर्वकालिकी ॥ ४ ॥ खर्वो नाम तिथेः साम्यं दर्षो वृद्धिः प्रकीर्तितः । क्षयो हिंसाऽथ तद्वैधे कार्य एष र्णयः ॥ ५ ॥ व्रतोपवासनियमे घटिकेका यदा भवेत् । सा तिथिः सकला ज्ञेया पित्रर्थे चाऽऽपराह्निकी || ६ || नागो द्वादशनाडीभिर्दिक्पञ्चदशभिस्तथा । भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ॥ ७ ॥ द्वादशनाडीभिः स्कन्दषष्ठीविपयम् | पञ्चदशभिर्नारायणवल्यादिविषयम् । अष्टादशभिरिति दर्शश्राद्धविषयम् । तिथ्यादौ तु भवेद्यावद्धासो वृद्धिः परेऽहनि । तावद्ग्राह्यः स पूर्वेद्युरहष्टोऽपि स्वकर्मणि ॥ ८ ॥
-
अथ साधारणतिथिनिर्णयः ।
चिन्तामणी - द्वितीया त्रिमुहूर्तेन नवमी याममात्रतः । दशमी घटिकार्धेन
१. हिंसा त्रि ।
Aho! Shrutgyanam