________________
श्रीशिवराजविनिर्मितो
मुचुकुन्दश्व ७८ गोजिह्वा ७९ क्षीरकन्दुका ८० । दाडिमी ८१ बीजपूरी च ८२ ब्राह्मी ८३ चामलकी ८४ तथा ॥ ११ ॥ भृङ्गराजो ८५ योमुखी ८६ च मत्स्याक्षी ८७ चाटरूपिका ८८ । तरङ्गिणी ८९ गुडूची च ९० निशाखा ९१ शतमूलिका ९२ ||१२|| बाकुची ९३ काकजया च ९४ बर्बरी ९५ तुलसी ९६ तथा । कुशः ९७ काश ९८ मूलं ९९ तथा सर्पपमूलकम् १०० ॥ १३ ॥ अलाभे चोक्तवृक्षाणां सद्वृक्षाणां समाहरेत् । एवं मूलशतं ग्राह्यं ततः कुम्भे विनिक्षिपेत् ॥ १४ ॥ अश्वस्थानाद्द्वजस्थानाद्वल्मीकात्सङ्गन्माद्धदात् । राजद्वाराच्च गोष्टाच्च मृद् ग्राह्या कुम्भके क्षिपेत् ॥ १५॥
मौक्तिक वैदूर्य पुष्परागेन्द्रनीलकम् । पञ्चरत्नमिदं प्रोक्तं मन्त्रैः कुम्भे विनिक्षिपेत् ॥ १६ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः समाहरेत् । पञ्चगव्यमिदं कुम्भे क्षिपेजमदान्वितम् ॥ १७ ॥ रजतं काञ्चनं ताम्रं विद्रुमं तीर्थवारि च । निक्षिपेद्धेममूलं च दशाष्टयवनिर्मितम् ॥ १८ ॥ देवदारुं च शैलेयं पद्मं नीलोत्पलं तथा । वचां लोधं प्रियङ्कं च जैलं च श्वेतसर्षपान् ॥ १९ ॥ धात्रीफलं च तरुं निशामांसीं पुनस्तथा । उशीरं चन्दनं कुठं शतच्छिद्रे घटे क्षिपेत् ॥ २० ॥ वंशपात्रोपरिन्यस्तशतच्छिद्रघटोदकैः । पितृमातृशिशूनां तन्मन्त्रैः स्नानं तु कारयेत् ॥ २१ ॥ मूलरूपं विधातव्यं श्यामं कुणपवाहनम् । खड्गखेटधरं चोग्रे द्विभुजं च वृकाननम् || २२ || स्थापयेत्तं ग्रहांचैव वस्त्रगन्धादिभिर्यजेत् । चरुं च श्रपयेत्तत्र नैर्ऋतं दुष्टचारिणम् ॥ २३ ॥ जुहुयादाज्यभागान्तं पायसं नैर्ऋतं ततः । पुष्यस्नानोक्तमन्त्रैश्व स्नापयेदंपती शिशुम् ॥ २४ ॥ प्रच्छादनोर्णवस्त्रादि दद्याद्धेनुं च काञ्चनम् | दानान्ते होमयेद्विप्रः सर्वमूलानि तत्र च ॥ २५॥ साविसौम्य ऋतमन्त्रैर्होमश्च शक्तितो दानम् । स्नानं कुम्भाम्भोभिर्द्विजभोज्यं शान्तिकृद्भवति ॥ २६ ॥
इति मूलशान्तिः ।
२४४
अथाऽऽश्लेषाशान्तिः ।
:
आश्लेषायां तु जातानां शान्तिं वक्ष्याम्यतः परम् । जातस्य द्वादशाहे च शान्ति होमं समाचरेत् ॥ १ ॥ असंभवे तु जन्म अन्यस्मिन्वा शुभे दिने । स्नानाभ्यङ्गादिभिस्तस्मिन्परयेत्तु द्विजोत्तमान् ॥ २ ॥ विभवे पञ्च कुम्भास्तु द्वयं वा तदलाभतः | देवतास्थापने चैकमेकं रुद्राभिमन्त्रिणे ॥ ३ ॥ नागप्रति
१ क. जलजेश्वे
Aho ! Shrutgyanam