________________
आदर्श पुस्तकोल्लेख पत्रिका
ज्योतिर्निबन्धस्यास्य शोधनार्थमादर्शपुस्तकानि यैः परहितेच्छुभिः प्रहितानि तन्नामानि पुस्तकसंज्ञाश्च प्रदर्श्यन्ते
(क.) इति संज्ञितं पुस्तकं - खेडग्रामनिवासि कै० रा. रा. नागुभाऊ वकील इत्येतेषाम् । अस्य लेखनकाल: श० १७०१.
( ख ) इति संज्ञितं पुस्तकं - पुण्यपत्तनस्थ - करंबेळकरोपाल रा. रा. गोपाळ महादेव इत्येतेषाम् ।
( ग . ) इति संज्ञितं पुस्तकं - पुण्यपत्तनस्थ वे० शा ० सं० रा. रा. राघवाचार्यरामानुज इत्येतेषाम् | त्रुटितमेतत् ।
( घ.) इति संज्ञितं पुस्तकं - पुण्यपत्तननिवासिनां वे. शा. सं. रा. रा. विनायकशास्त्री शेवगांवकर इत्येतेषाम् । काश्यां शिला
मुद्रितमेतदस्य मुद्रणकालः संवत् १८३४.
समाप्तेयमादर्श पुस्तकोल्लेख पत्रिका |
Aho! Shrutgyanam