________________
(६) भावप्रकाशानिघण्टुः भा. टी. । कामलां शूलमानाहं प्लीहानं च यकृद्गदम् । अश्मरी मूत्रकृच्छ्र च मूत्राघातं च नाशयत् ॥२॥ हरीतकी लवणके अतिरिक्त पांचों रसोवाली है, विशेषतः कषाय रस-' वानी है, तथा रूखी, गरम, दीपन करनवाली, बुद्धिको बढानेवाली, स्वादु पाकबाली, आयुको बढानेवाली, आंखाको हितकारी, हलकी, मायुवर्धक, शरीरको पुष्ट करनेवाली और वायुको शांत करनेवाली है। हरड-श्वास, खांसी प्रमेह, बवासीर, कोढ, सूजन, उदर, कृमिरोग, विसपरोग, (पाठान्तर वैस्वर्यस्वरङ्ग रोग) ग्रहणी, विन्ध, विषमज्वर, मुल्म, प्राधमान, व्रण (धाव), वमन, हिचकी, कण्ठ और हृदयके रोग, कामला, शूल, सानाह, प्लीहा और यकृत रोग, पथरी, मूत्रकृच्छ और मूत्राघात इन सबको नष्ट करती है ॥ १८-२१ ॥ स्वादुतिक्तकषायत्वात पित्तहत्कफहृत्तु सा । कटुतिक्तकषायत्वादालत्वादाहच्छ्विा ॥ २२ ॥ पित्तकृत्कटुकाम्लत्वाद्वातन्त्र कथं शिवा ॥ प्रभावादापतृत्वं सिद्धं यत्तत्प्रकाश्यते ।। २३ ।। हेतुभिः शिष्यबोधार्थ पूर्व तु क्रियतेऽधुना। कम्मान्यत्वं गुणः साम्यं दृष्टमाश्रयभेदतः ॥ २४ ॥ यतस्ततो नेति चिंत्यं धारीलकुचयोर्यथा । पथ्याया मज्जनि स्वादु नावावम्लो व्यवस्थितः॥२५ वृते तिक्तस्त्वचि कटु स्थिस्थस्तुवरो रसः। नवा स्निग्धा घना वृत्ता गुर्वी क्षिप्ता च यांभसि २६ निमज्जेत्सा सुप्रशस्ता कथितातिगुणप्रदा । नवादिगुणयुक्तत्वं तथैवात्र द्विकर्षता। हरीतक्याः फले यत्र द्वयं तच्छृष्ठभुच्यते ॥ २७ ॥