________________
श्रीगणेशाय नमः।
AU
।
भावप्रकाशनिघण्टुः ।
अर्थात् हरीतक्यादिनिघण्टुः। शिवप्रकाशिकाटीकोपेतः।
-CETRO
गुरवे नमः।
टीकाकारकृतं मंगलम् । ब्रह्मेन्द्रादीश्च वै देवान् भरद्वाजादिकानुषीन् । सिद्धाचार्यास्तथान्यांश्च द्यायुर्वेदप्रचारकान् ॥ १॥ प्रणम्य श्रीगुरून्भक्त्या पूज्यान् पितृपदाब्जकान् । हरीतक्यादिकोशस्य भाषा शिवप्रकाशिका । सर्वलोकहितार्थाय क्रियते शिशर्मणा ॥ २ ॥ ब्रह्मादिक देवताओं, भरद्वाजादि ऋषियों, सिद्धाचार्यों और अन्य मायुर्वेदप्रचारकों, गुरुओं तथा पूज्य पितृचरणकमलोंमें भक्तिसहित प्रणाम करके मैं शिव शर्मा सब लोगोंके हितके लिये हरीतक्यादि निघण्टुपर शिवप्रकाशि का नामकी भाषाटीकाको करता हूं ॥ १ ॥२॥
यतो द्रव्यगुणज्ञानं प्रधानं हि चिकित्सिते। हरितकी पुरस्कृत्य निघण्टुलिख्यते मया ॥
दोहा। आयुर्वेदिक शास्त्र है, औषध ज्ञान प्रधान । यासे पथ्यादिक लिख्यो, उचित द्रव्य गुण ज्ञान ।
Aho! Shrutgyanam