________________
हरातक्यादिनिघण्टुः भा. टी.। (३६७) गुण-जांगल जातिके मांस-मधुर, कक्ष, कसैले, हलके, बलदायक, पुष्टिकारक, वीर्यवर्द्धक, अनिको दीपन करनेवाले, दोषनाशक और गंगापन, मिन्-मिनापन, तोतलापन. अर्दितवात (लकवा), बहरापन, अरुचि, वमन, प्रमेह, मुखरोग, श्लोपद, गलगण्ड तथा वातसम्बन्धी रोगोको नष्ट करते हैं । ३-५ ॥
अथ अनूपमांसस्य रक्षणं गुणाश्च । कूलेचराः प्वाश्चापि कोशस्थाः पादिनस्तथा। मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥ ६॥ आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्रेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम् । तथाऽभिष्यन्दिनस्ते हि प्रायःपथ्यतमाःस्मृताः ॥७॥ कूलेचर, प्लव, कोशस्थ, पादी और मत्स्य ये पाँच भानूपजातिमें हैं। • गुण-मानूपजातिके मांस-मधुर, स्निग्ध, भारी, अग्निको मन्द करने. पाले, कफकारक, पिच्छिल, मांसको बहुत पुष्टिदायक, अभिष्यन्दी और विशेष करके बहुत पथ्य हैं ॥ ६॥७॥
अथ जांगलाः।
तत्र घालगणनाविशिष्ट गुणाः। हरिणणकुरंगर्घ्यपृषतन्यकुशम्बराः ।, राजीवोऽपि च मुण्डी चेत्यायाजांगलसंज्ञकाः ॥८॥ हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्तितः । कुरंग ईषत्ताम्रः स्यादेणतुल्याकृतिर्महान् ॥ ९॥ ऋष्यो नीलांगको लोके स रोझ इति कीर्तितः । पृषतश्चन्द्रबिन्दुः स्यादरिणात्किञ्चिदल्पकः ॥१०॥ न्युकुर्बहविषाणोथ शम्बरो गवयो महान । राजीवस्तु मृगो ज्ञेयो राजभिः परितो वृतः ॥११॥