________________
पृष्ठ.
भावप्रकाश (क्या?) निघण्टुकी सूची । ( २७ )
विषय. |
पृष्ठ.
विषय.
३२० सशर्करदधिगुणः ।
३०० सगुडदधिगुणाः ।
३२० नक्तं दाधनिषेधः ।
३२० सरः (मलाई ) ।
३१२ सरस्य गुणाः ।
३२२ मस्तुगुणाः । तवर्गः ।
दुग्धवर्गः ।
३०९ दुग्धम् । ३१० गोदुग्धम्
३१० देशविशेषे श्रष्टच
३११ आहारविशेषम् ।
३११ माहिषम् ।
३११ छाम् ।
३१२ मृगी दुग्धम् । ३१२ मेषी काम् ।
३१२ अश्वदुग्धम् ।
३१२ उष्ट्री दुग्धम् । ३१३ हस्तिनी दुग्धम् ।
३१३ नारीदुग्धम् ।
३१३ धारोष्णम् ।
३१४ पीयूष - किलाट-क्षीरशा
वक्रपिंड - मोरटा: ।
३१५ सन्तानिका गुणाः । ३१७ निन्दितम् ।
दधिवर्गः ।
३१८ दधि ।
३१८ तद्भेदा गुणाश्च ॥ ३१९ गव्यदधिगुणाः । ३१९ माहिषद गुणाः । ३१९ प्रजादधिगुणःः । ३१९ असारक दाधगुणाः । ३२० गाढितदधिगुणाः ।
३२३ तक्रस्य पंच भे
३२३ तेषां पृथक पृथक् गुणाः ।
३२४ तक्रसेवनगुणाः ।
३३४ उद्धृतस्तोकोद्धृतनानुद्धृतघृत
तक गुणः ।
३२५ द्रव्यान्तरस्य संयोगात विविधरोगा हारत्वम् । नवनीतव: ।
३२७ नवनीतनामानि ।
गव्यनवनीतम् । माहिषनवनीतम् । दुग्धोत्थनवनीतम् ।
सद्यस्कनवनीतगुणाः ।
चिरंतन नवनीतगुणाः । घृतवर्गः ।
३२८ घृतगमानि ।
३२८ घृतगुणाः
३२८ गव्यवृतगुणाः । ३२९ माहिषघृतगुणाः
Ahe! ३२यज्जा घृतगुणाः ।