________________
४ ३१६ )
भावप्रकाशनिघण्टुः भा. टी. ।
वृष्यं बृंहणमशिदीपनकरं पूर्वाह्नपीतं पयो मध्याह्ने बलदायकं कफहरं पित्तापढं दीपनम् । बाल्ये वह्निकरं ततो बलकरं वृद्धेषु रेतोवदं रात्रौ पथ्यमनेकदोषशमने क्षीरं सदा सेव्यते ॥ ३८ ॥ वदंति पेय निशि केवलं पयो भोज्यं न तेनेह सहौदनादिकम् । भवेदीर्ण यदि न स्वपेन्निशि क्षीरस्य पीतस्य न शेषमुत्सृजेत् ॥ ३९ ॥ विदाहीन्यन्नपानानि दिवाभुंके हि यन्नरः । तद्विदाहप्रशांत्यर्थे रात्रौ क्षीरं सदा पिबेत् ॥ ४० ॥ -दीप्तानले कृशे पुंसि बाले बृद्धे पयः प्रिये । मतं हिततमं दुग्धं सद्यः शुक्रकरं यतः ॥ ४१ ॥ क्षीरं गव्यमथाजं वा कोष्णं दंडाहतं पिबेत् । लघु वृष्यं ज्वरहरं वातपित्तकफापहम् ॥ ४२ ॥ गोदुग्धप्रभवं किं वा छागी दुग्धसमुद्भवम् । भवेदेतत्रिदोषनं रोचनं बलवर्द्धनम् ॥ ४३ ॥ वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु । अतिसारेऽग्निमांद्ये च ज्वरेऽजीर्णे प्रशस्यते ॥ ४४ ॥ इति दुग्धवर्गः ।
सन्तानिका अर्थात मनाई - भारी, शीतल, वीर्यवर्धक, पित, रक्तविकार और वायुको नष्ट करनेवाली, तृप्तिकारक, बृंहण, स्निग्ध तथा कफ, बल और बीर्थको बढाती है ।
खाण्डवाला दूध - हरु कार और नाशक है। बूरा और खितो - ला (मिश्री ) युक्त दूध, वीर्यवर्धक और त्रिदोषनाशक है।