________________
हरीतक्यादिनिघण्टुः भा. टी. ।
( २९७ )
हिमां शीतं पित्तघ्नं गुरु वातविवर्द्धनम् । हिमं तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि ॥२४॥ न तद्दूषयते वातं न च पित्तं न वा कफम् ।
हिमालय आदि पर्वतशिखरों पर से पिघल कर हिमका जो जल गिरता है उसको हैम कहते हैं। हिमांशीतल, पित्तनाशक, भारी, वातव, रूक्ष, दारुण, सूक्ष्म तथा वात, पित्त और कफ इनको दूषित नहीं
1
करता ॥ २३ ॥ २४ ॥
भौमम् ।
भौमig निगदितं प्रथमं त्रिविधं बुधैः ॥ २५ ॥ जांगलं च तथानूपं ततः साधारणं क्रमात् । अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ॥ २६ ॥ ज्ञातव्यो जांगलो देशस्तत्रत्यं जांगलं जलम् । बम्बुवृक्षश्व वातश्लेष्मामयान्वितः ॥ २७ ॥ देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् । मिश्रचिह्नस्तु यो देशःस हि साधारणः स्मृतः ॥२८॥ तस्मिन्देशे यदुदकं तत्तु साधारणं स्मृतम् । जागलं सलिलं रूक्षं लवणं लघु पित्तनुत् ॥ २९ ॥ वह्नित्कफ त्पथ्यं विकारान्कुरुते बहून् । आनूपं वार्य्यभिष्यंदिस्वादुस्रिग्धं घनं गुरु ॥३०॥ वह्नित्कफकृन्नित्यं विकारान्कुरुते बहून् । सावारणं तु मधुरं दीपनं शीतलं लघु ॥ ३१ ॥ तर्पणं रोचनं तृष्णादाददोषत्रयप्रणुत् ।
भौम जल विद्वानोंने तीन प्रकारका कहा है। जांगल, अनूप और
S