________________
TO
(२४६); भावप्रकाशनिघण्टुः भा. टी.।
चक्षुष्याणि च शीतानि विषनानि धृतानि च। मंगल्यानि मनोज्ञानि ग्रहदोषहराणि च ॥ १८६॥ रत्न-खानेमें मधुर, दस्तावर, चाक्षुष्य, शीत, विषन तथा धारण किये हुए मंगलकारक, मनोज्ञ और ग्रह दोषोंको हरनेवाले होते हैं ॥ १८५ ॥ १८६.
कि रत्नं कस्य ग्रहस्य प्रीतिकमित्युक्त रत्नमालायाम् । माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगोमहेियस्य तु विद्रुमो निगदितःसौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रशनेनीलं निर्मलमन्ययोनिगदिते गोमेदवैदूर्यके॥१८७॥ सूर्यके लिये माणिक चंद्रमाके लिये अमल मोती, मंगलके लिये विद्रुम, बुधके लिये गारुत्मत, बृहस्पतिके लिये पुखराज, शुक्रके लिये हीरा, शनिके लिये नीलम, राहुके लिये गोमेद धौर केतुके लिये वैदूर्य्यक धारण किये जाते हैं ॥ १८७ ॥
___उपरत्नानि । उपरत्नानि काचश्च कर्पूराश्मा कपर्दिका । मुक्ताशुक्तिस्तथा शंख इत्यादीनि बहून्यपि॥१८८॥ कांच, कर्पूगरमा, कपर्दिका, मुक्ताशुक्ति तथा शंख इत्यादि बहुतसे - उपरत्न कहलाते हैं । १८८ ॥
उपरत्नत्वादिमी कपर्दशखौ पुनरुक्तौ । गुणा यथैव रत्नानामुपरत्नेषु ते तथा । किंतु किंचित्ततो हीना विशेषोऽयमुदाहृतः॥१८९॥ उपरत्नोंमें रत्नों जैसे गुण हैं। अन्तर इतना ही है कि इनमें कुछ न्मून शुण हैं । १८९॥
Aho! Shrutgyanam