________________
(१८) भावप्रकाश हरीतक्यादि) निघण्टुकी सूची |
विषय.
पृष्ठ.
१०३ महानिंयः ।
१०४ पारिभद्रः ।
१०४ कांचनारः को विदारश्च । १०५ श्याम श्वेत रक्त--शिग्रुः ! १०६ श्वेतनीलपुष्पा अपराजिता ।
१०६ सिंदुवारः ।
१०७ कुटजः ।
१०८ करं तो इसकरंजः ।
,
१०८ तृतीयः करंजः ।
१०९ श्वेतरक्तगुओ |
१०९ कपिकच्छुः ।
११० रोहिणी ।
११० चिल्लकः ।
१११ टंकारी
१११ वेतसः ।
१११ जलवेतसः ।
१११ इज्जः ।
११२ अंकोटः ।
११२ बला, महावला, प्रतिबला,
मागवला ।
११३ लक्ष्मणा ।
११३ स्वर्ण१ली ।
११४ कार्पासी ।
११४ वंशः ।
२१५ नकः ।
पृष्ठ.
११५ मुजः ।
११६ काशः ।
११६ गुन्द्रः ।
११६ एरका ।
११७ कुशः ।
११७ कणम् ।
११७ भूस्तृणम् ।.
११८ नीलदू ।
११८ श्वेतदूव ।
११८ गंडदूर्वा ।
११९ विदारीकन्दः, वाराहीकन्दः ।
१२० मूसली ।
१२० शतावरी ।
१२१ अंकुरः ।
१२१ अश्वगन्धा ।
१२१ पाठा ।
विषय.
१२२ श्वेता निशोथा ।
१२२ श्यामात्रवृद |
१२२ लध्वीदन्ती बृद्दन्तो च । १२३ लघुदन्तोफलं, बृहतीफलम
१२४ ऐन्द्रवारुणी ।
१२४ नोली ।
१२५ शरपुंखा ।
१२५ मृजदारकः । Ato Shrutgyanam
दुरालभा ।