________________
भावप्रकाश निघण्टुः भा. टी . ।
त्रिजातं चतुर्जातम् ।
स्वगेला पत्र कैस्तुल्यैस्त्रिसुगन्धि विजातकम् । नागकेसरसंयुक्तं चतुर्जातकमुच्यते ॥ ७२ ॥ तदद्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघुपित्ताद्विर्ण्य कफवातविषापहम् ॥ ७३ ॥
( ७२ )
दालचीनी, एला तथा तमालपत्र, इन तीनोंको विजातक तथा त्रिसुगन्ध कहा जाता है । यदि इन तीनोंमें नागकेसर भी मिला दिया जावे तो उसे चतुजीतक कहते हैं ।
विजातक और चतुर्जातक - रुचिकारक, रूक्ष, तीक्ष्ण, मुखकी दुर्गन्धताको हरनेवाले, इळके, पित्ताग्निवर्द्धक, वर्णको उत्तम करनेवाले तथा कफ बात और विषको नष्ट करनेवाले हैं ॥ ७२ ॥ ७३ ॥
कुंकुमम् ।
कुंकुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । संकोचं पिसुनं धीरं बाह्रीकं शोणिताभिधम् ॥७४॥ काश्मीरदेश क्षेत्रे कुंकुमं यद्भवेद्धितम् । सूक्ष्म केसर मारक्तं पद्मगन्धि तदुत्तमम् ॥ ७५ ॥ बाह्रीकदेशसंजातं कुंकुमं पांडुरं मतम् । केतकी गन्धयुक्तं तन्मध्यमं सूक्ष्म केसरम् ॥ ७६ ॥ कुंकुमं पारसीकं यन्मधुगन्धि तदीरितम् । ईषत्पाडुरवर्ण तत् धमं स्थूलकेसरम् ॥ कुंकुमं कटुकं स्निग्धं शिरोरुग्णजन्तुजित् । तिक्तं वहिरं वर्ण्य व्यंगदोषत्रयापहम् ॥ ७८ ॥ कुंकुम, घुण, रक्त, काश्मीर, पीतक, वर, संकोच पिशुन, धीर, बाह्लीक,
७७ ॥