________________
आस्तीकपर्व-१सर्गः]
बालभारतम् ।
४७३
ततस्त्रिजगतीहोमक्षमानक्षीणतेजसः । द्विजानामन्य धात्रीशः सर्पसत्रमसूत्रयत् ।। १५ ।।... तदाहिकुलदाहाय भूपकोष इवानवान् । प्राविशत्क्रतुकुण्डान्तः प्रज्वलज्ज्वलनच्छलः ॥ १६॥ निर्दम्भमन्त्रसंरम्भमासुरैरथ भूसुरैः । कृष्टा विश्वधतिव्यक्तशक्तयोऽप्युरगा न के ॥ ६७ ॥ निसर्गभूषणं भर्ग भगवन्भवतो वयम् । तदस्माद्भालदृग्वासोपरोध्यात्पाहि पावकात् ॥ ६८ ॥ आकल्पमाप्य तल्पत्वमस्मदीशेन सेव्यसे । अस्मानमान्न किं पासि क्रतुतः ऋतुपूरुष ॥ ६९ ॥ त्वत्सर्गस्य तृतीयोऽशः पश्यतस्ते विलीयते । वेदज्ञैः क्लिश्यमानान्नः पासि वेदकवे न किम् ॥ ७० ॥ कदा रज्जुक्रियाकारि नास्माभिः स्यन्दने तव। . तन्नः किं त्रायसे नैभ्यस्त्रयीविन्यस्त्रयीतनो ॥ ७१ ॥ अस्मन्मुक्ता मही मङ्कासाद्रिस्तन्मेरुमन्दिरा । का वो गतिर्वयं पाल्यास्तत्संमील्याग्निमाननम् ॥ ७२ ॥ इत्यारटन्तस्तैः सर्वैरपि रक्षितुमक्षमैः । सास्त्रं निरीक्ष्यमाणास्ते दीप्तेऽनौ भोगिनोऽपतन् ॥ ७३ ॥ खमित्रमारुतभुजो भुञ्जानो भुजगव्रजान् । स्फुरत्फणामणिस्वानः सोऽग्निरद्वाहसीदिव ॥ ७॥ . अनलादुच्छलन्तस्ते श्यामाङ्गा मणिमौलयः । धूमेषु सस्फुलिङ्गेषु नोपालक्ष्यन्त पन्नगाः ॥ ७९ ॥ दग्धा मखाग्निकीलामिरुद्भूतनवमूर्तयः । सद्योऽपि द्यामगुर्नागास्ते धूमोत्कलिकाछलात् ॥ ७६ ॥ दह्यमानकुलालोकहृदयस्फुटनव्यसोः। निर्ममे मृतकमैव कस्यचिद्भोगिनोऽग्निना ॥ ७७ ॥ .
Aho! Shrutgyanam