________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
इत्युक्तिपारे भक्त्या च चक्राप्तिस्पृहयापि च । नमन्मूर्धनि गाङ्गेये मुक्तिलक्ष्मीकटाक्षिते ॥ ५६ ॥ अनूत्पत्य समुत्थाप्योत्प्लुत्यारोप्य रथे हरिम् । जज्ञेऽर्जुनस्त्रिजगतीप्रेक्षणीयवपुः क्षणम् ॥ १७ ॥ विश्वेश कोऽयमारम्भः संरम्भस्त्यज्यतामयम् । प्रभावः प्रेक्ष्यतां प्रेङ्खन्व एव मयि बिम्बितः ॥ १८ ॥ इत्युक्त्वा हृष्टवैकुण्ठकम्बुनादैः कृतोद्यमाः । ज्यानादैराह्वयत्पार्थः सुरीर्वरवरोत्सुकाः ॥ १९ ॥ भुजगीव भुजा तस्य कृष्टचापविलायगा । असूतेवाशुगान्सर्पान्नरेन्द्रैरपि दुर्धरान् ॥ ६० ॥ तुल्यकालो च्छलच्छ स्त्रैररोधि क्रोधनैरयम् । संभूय भूभुजां भारैर्जम्भारिरसुरैरिव ॥ ६१ ॥ अथोत्कृत्तद्विषद्देहवाहनायुध केतनम् । माहेन्द्रमस्त्रं माहेन्द्रिर्व्यधाद्विश्वक्षयक्षमम् ॥ ६२ ॥ कोऽप्यासीत्खण्ड्यमानानां पाण्डवास्त्रविरोधिनाम् । धीवरैर्धूयमानानां शङ्खानामिव निःखनः ॥ ६३ ॥ पतन्त्येव बलाङ्गानि विखण्ड्याहर्तुमुत्सुकाः । विलसन्रक्तकुल्यासु पिशाचास्तिमिरूपिणः ॥ ६४ ॥ धनंजयजये वीरा बह्वभ्यासभुजामदम् । तदोच्चैरमुचन्नब्धितरणे तारका इव ॥ ६५ ॥ पार्थास्त्रक्षुण्णसैन्योत्थैरक्त सिक्त इवारुणः ।
दिनेशः प्रविवेशाब्धौ तदा स्नानमनोरथः ॥ ६६ ॥
आप्रभाते रणाम्भोधौ संपृक्ते दिवसात्यये ।
तदिति व्यथितं चक्रद्वयं विघटितं तदा ॥ ६७ ॥ (तृतीयमहः )
३०९
Aho ! Shrutgyanam
( युग्मम् )
१. 'प्रेक्षणीय इव' ग. २. 'वैकुण्ठ' क. ३. 'द्यमान् ' क. ४. 'त्सुकान् क.
५. 'वक्त' ख- ग.
३९