________________
२००
काव्यमाला।
सिन्धुसूनुरथ पाण्डुचमूषु त्यक्तफाल्गुनरंथः प्रणनाद । कोपविस्तृतयमाननतुल्याकृष्टचापदशनायितबाणः ॥ १० ॥ लोठयन्गजघटां भटचक्र संहरन्विघटयरथवीथीम् । चूर्णयन्हयचयं युधि जातो वज्रपात इव शत्रुषु भीष्मः ॥ १०१॥ मार्गणेषु गगनं पिदधत्सु क्रुद्धभीष्मधनुरुल्लसितेषु । अस्तभूधरगुहान्तरमागात्सोऽपि भीतवदशीतमरीचिः ॥ १०२॥ इत्थं भीष्मेऽतिभीष्मे क्षयसमयसमुद्भूतधूमध्वनोग्र__ज्वालाकल्लोललीदान्तरमिव तरसा कुर्वति व्योम बाणैः । यावद्युद्धान्निषद्धं किल निजकुलजानेति पूर्वाद्रिमिन्दु___स्तावत्ते मत्तवीराः स्वयमतनिषत ब्रीडयेवावहारम् ॥ १०३ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के भीष्मपर्वणि प्रथमदिनसङ्ग्रामवर्णनो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः। क्षीरोदचिरशायित्वात्पीयूषमिव संचितम् । स्फारयन्भारतं व्यासः श्रीकृष्णावतरः श्रिये ॥ १ ॥ से राजानमतिम्लानमथ भीष्मातेजसा । गोमिरुल्लासयामास निशाकाले जनार्दनः ॥ २ ॥ निशान्तोद्घाटिते वीरमुक्तिद्वारे रवौ ततः । कौन्तेयाः कौरवाः क्रौञ्चव्यूहव्यूढास्ततोऽमिलन् ॥ ३ ॥ शिरांसि भूभुजामेवे शरपातैरपातयन् । फलानि नालिकेराणामिव सिन्धुसुतस्ततः ॥ ४ ॥ राज्ञां भीष्मशरोत्क्षिप्ता मूर्धानो युधि नृत्यताम् । वरयित्री सुरवधूमिव द्रष्टुमगुर्दिवम् ॥ ५ ॥ क्षिप्तानां नभसि क्ष्मापमूनी स्वस्मिन्प्रपातिनीः ।
रोषारुणा दृशापश्यद्भीष्मः पुलककन्दलः ॥ ६ ॥ १. 'रणः' ग. २. 'राजानमहनि म्लान' ख-ग. ३. 'निशान्ते घटिते' क. ४. 'व्यूहकृतो' ख-ग. ५. 'मेवं' ख..
Aho! Shrutgyanam