________________
१४
कथं दूरं गता, स्वर्गे ऐरावणस्य दक्षिणकर्णे लुकिता । भूपतिः स्वरग्वा ( ? ) दमोदत, शिरोधुनोत् । नित्यं गमनागमने [न] जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति । एकदा नृपेण पृष्टम् -' भवतां कः कलागुरुः ।' अमरेण गदितम् — 'अमरसिंहः कविराजः' इति । राजाह - ' तर्हि प्रातरानेयः ।' अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा खङ्गेन श्रमयन्नास्ते । राज्ञा पृष्टम् -'अयं कविराजः ।' कविराजेन व्याजहे — 'ओम्' इति । राजाह - ' तर्हि वद कालोचितं किंचित् ।' अमरसिंहः कवयति'त्वत्कृपाण विनिर्माणशेषद्रव्येण वेधसा ।
www
कृतः कृतान्तसर्पस्तु करोद्वर्तनवर्तिभिः ॥ १ ॥ अच्छाच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुणः चक्राम सयौ पदवीं प्रत्यर्थिषु क्ष्मार्थिषु । तत्सङ्गान्न स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां
पृष्ठेषु स्वमपि प्रकाममुदितप्रोद्दामरोमोद्गमः ॥ २ ॥ कलयसि किमिह कृपाणं वीसल बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां न चैष लङ्कयितुमसमर्थः ॥ ३ ॥ देव त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुज
स्तत्र क्रीडति कज्जलाकृतिरसिद्धा (घ) राद्विजिह्नः फणी । एष स्वाङ्गमनर्गलं रिपुतरस्कन्धेषु संवेष्टय-
दीर्घ व्योमविशा (सा) रि निर्मलयशोनिर्मोकमुन्मुञ्चति ॥ ४ ॥ '
अद्भुतकवित्तादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः । ग्रासो महान्प्रत्यष्ठापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणं करे धृत्वाऽमरसिंहोऽभिदधे - 'इदं तृणं
---
श्रीवसलब्रह्मपुरीद्वितीयावासवासिना ।
तेन नानाकनाम्नेदं तेने सारस्वतं सरः ॥ १७ ॥ मार्तण्डप्रतिमप्रतापवसतेः श्रीवीसलक्ष्मापते
धराध्वंसमहाप्रबन्धमधुरोन्मीलद्यशोवैभवः । एता (तां) सत्कविसंगतिर्गणपतिव्यासः प्रयासं विना
चक्रे निर्मलचित्रकाव्यरचनाभित्ति प्रशस्ति नवाम् ॥ १८ ॥ समुल्लसन्मौलिरुहद्विरेफः प्रपन्नकेदारपदारविन्दः । लिलेख चोदृङ्कितवान्कलादः प्रह्लाद्गोविन्दसुतः प्रशस्तिम् ॥ १९ ॥ जागर्ति पातूतनयस्य यस्य सावित्रिभर्तुर्महिमा स कोऽपि । यस्यानुजो (?) पाल्हणनामधेयश्चकार केदारसुवर्णपूजाम् ॥ २० ॥ संवत् १३२८xxx श्रीअभयसिंहप्रतिपत्तौ प्रशस्तिरुद्धाटिता ॥ इति Indian Antiquary-Vol. XI. p. 206-7 पृष्ठयोश्च एच्. एच्. ध्रुव बी. ए. एल्. एल. बी. प्रकाशिताभ्यां प्रशस्तिभ्यां त्रयोदशस्त्रिस्तशतके समये नानाकवीसलदेवयोः सत्त्वं प्रतीयते.
Aho ! Shrutgyanam