________________
भाग्यैरेतदवाप्य यौवनगृहस्वर्णादिपण्याङ्गना
चेतश्चञ्चलमप्यवेत्य सुकृतं नानाक एवार्जति ॥ ३२॥ श्रीमद्वीसलमेदिनीपरिवृढप्रक्षालिताङ्गिद्वयः
सोऽयं नागरनीरजाकररवि नाकनामा कविः । तीर्थोत्तुङ्गसरस्वतीकृतपरिष्वङ्गस्य सारस्वतं
क्रीडाकेतनमेतदत्र विदधे वारांनिधे रोधसि ॥ ३३ ॥ श्रीसोमनाथमहिमा भुवनेषु यावद्यावनिहन्ति दुरितानि सतां कपर्दी । यावच्च गर्जति पयोनिधिरेष तावत्सारस्वतं सदनमक्षयमेतदस्तु ॥ ३४ ॥ नानाक एष जयताद्दयितास्य लक्ष्मीः शश्वत्कुसुम्भवसनैव जरामुपेतु । किंचैनयोः सुतनयोऽपि नयोपसङ्गी गङ्गाधरः सुचरितेन कुलं पुनातु ॥ ३५ ।। अष्टावधानपरितुष्टहृदा जनेन यः कीर्तितो जगति बालसरस्वतीति । पुत्रः कविः कुवलयाश्वचरित्रधातुः कृष्णःप्रशस्तिमिह रत्नसुतः स तेने ॥३६॥ सो. पाल्हणेन प्रशस्तिरालिख्योत्कीर्णा ॥' इति Indian AntiquaryVol. XI. p. 102-3.
'अस्त्यानन्दपुरे गरीयसि कुलं कापिष्ठलं निर्मलं
धर्मोद्धारधुरंधरोऽभवदुपाध्यायोऽत्र सोमेश्वरः। तस्माद्दीक्षित आमठः श्रुतिमठः पुत्रः पवित्रद्युति
गोविन्दोऽस्य च नन्दनः सहृदयश्रेणीमनोनन्दनः ॥ १ ॥ मिथोविरोधोपशमाय सिद्धः श्रमः श्रियः शारदयास्य(?) सूनुः । नानाविधानामवधिव॒धानां नानाकनामा सुकृतैकधामा ॥ २ ॥ यो वेद ऋग्वेदमखण्डमेव बभूव च व्याकरणप्रवीणः । साहित्यसौहित्यमवापदन्तर्वाणिः पुराणस्मृतिपारगोऽभूत् ॥ ३ ॥
धौरेयो धवलान्वयेऽत्र समये श्रीसिद्धराजोपमो
धाम्नां धाम बभूव वीरधवलाद्राजा विभुर्वीसलः। यस्योच्चैरभिषेणनव्यतिकरोज्वालज्वलन्मालवो
न्मीलझूमपरंपराभिरभवद्धोरान्धकारं नमः ॥ ४ ॥ राज्ञोऽस्य सभ्यान्सुकृतैकसभ्यानभ्येत्य नानाक उदारबुद्धिः । धौर्येक(?)धुर्यो विबुधप्रतीक्षां वेदादिशास्त्रेषु ददौ परीक्षाम् ॥५॥ अथैकदा वीसलचक्रवर्ती वीरावलीमानसमध्यवर्ती । पवित्रगोत्रो नियमविचित्रैश्चकार सोमेश्वरदेवयात्राम् ॥ ६ ॥ सरस्वतीसागरसंगमेऽसौ स्नात्वाथ सोमेश्वरमर्चयित्वा । विद्याविशेषं परिभाव्य विप्र (2) विशेषवित्कल्पितपुण्यवेषः ॥ ७ ॥ १. अनेन रत्नकविनैव कुवलयाश्वचरित्रकाव्यमपि प्रणीतं भवेत्.
Aho! Shrutgyanam