________________
२सभापर्व-२सर्गः] बालभारतम् ।
बलान्यथ बली भीमो रसाढुभूषितैरसौ । केशैरुच्छ्रितमङ्गल्यपूर्वपूर्वदिशेऽदिशत् ॥ ४७ ॥ जयलक्ष्मीविलासाद्रिाहिनी वाहयन्नयम् । भीमोऽचलद्दाशृङ्गशृङ्गारः स्यन्दनाश्रयः ॥ ४८ ॥ अस्य प्रातः प्रयाणेऽभूत्पुरः कन्येव पूर्वदिक् । मौलौ विजयकल्याणकुम्भवद्विभ्रती रविम् ॥ ४९ ॥ पुण्डरीकैः स डिण्डीरस्तुरंगैरुत्तरङ्गितः । भीमाननेन्दुतेजोभिर्जगर्न बलसागरः ॥ ५० ॥ पूर्वदिग्विजये पूर्वमेव पूर्वोदितस्तदा । अप्रतापीकृतः सैन्यैः शूरो दूरोत्थरेणुभिः ॥ ११ ॥ भूभृतां कटकाभोगवाहिनीं वाहिनीं द्विधा ।। लङ्घमानो मदोत्तालान्पञ्चालान्प्राप मारुतिः ॥ १२ ॥ निष्प्रपञ्चान्स पञ्चालान्गण्डकान्दण्डदायिनः । विदेहान्देहदान्कृत्वा दशार्णेषु ततोऽविशत् ॥ १३ ॥ निरायुधं युधा जित्वा सुशर्माणं दशार्णपम् । स न्यधाद्विदिशापुर्या यशस्तम्भमिव ध्रुवम् ॥ १४ ॥ प्रशस्ति तत्र तत्सैन्यवृषा वेत्रवतीतटे । विषाणैरलि«न्नीलैरक्षशैलाश्मसु द्विपाः ॥ ५५ ॥ एनं सेनापतिं कृत्वा सुशर्माणं ततोऽजयत् । सोऽश्वमेधेश्वरं पूर्वदेशाधीशं नरेश्वरौ ॥ १६ ॥ सुकुमारसुमित्राख्यौ पुलिन्दनगराधिपौ । वशीकृत्य निवासान्स चेदिदेशे न्यवेशयत् ॥ १७ ॥ शिशुपालमहीपालप्रौढप्रेमगुणैरसौ । आलानितो गज इव तत्र त्रिंशन्निशाः स्थितः ॥ ५८ ॥
५.
१. 'दुद्भुषितै' ख-ग. २. 'वलद्दा' ख. ३. 'र्णवम्' क. ४. 'जय' क. 'सत्सैन्यः सान्द्र' क. ६. 'नीचे' क.
Aho! Shrutgyanam "