________________
काव्यमाला. ४५.
श्रीमदमरचन्द्रसूरिविरचितं । बालभारतम् ।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक• केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाबपाण्डुरङ्गात्मजकाशीनाथ
शर्मणा च संशोधितः ।
तच्च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीतम् ।
१८९४
(अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते
रेवाधिकारः ।)
मूल्यं सपादं रूप्यकत्रयम् ।
Aho! Shrutgyanam