________________
आरम्भ-सिद्धिः
-
-
पुण्यं स्यादनुमोदनैव यतिनां चैत्यादिनिर्मापणे,
मौहूर्ताः पुनरर्पयन्ति गृहिणामुद्वाहनादाविव । चैत्याधेऽपि मुहूर्तमद्भुततरं संवादमेषां पुन
ज्योतिर्जा यतयो दिशन्त्यखिलमप्येवं सुयुक्तं भवेत् ॥ १० ॥ एवं सत्यपि कर्मगौरववशाधः पातकाभीलुकः,
शास्त्रस्यास्य बलेन वक्ष्यति जने मूढो मुहर्चादिकम् । तस्यैवैतदधं पतिष्यति शिरस्यारम्भसम्भार,
नैतद्ग्रन्थविधायिनस्तु मम तत्सम्बन्धलेशोऽपि हि ॥ ११ ॥ तस्मात्तवमिदं वदामि तदिदं शास्त्रं रहो भण्यतां,
शिष्याणामपि भाज्यतामवगतास्ते चेदघाद्भीरवः । पर्यायान् परिवर्द्धगन्तु च बुधाः सर्वेऽपि बोधस्य ते,
यस्मात्केवलमेतदेव हि फलं मेऽभीष्टमेतत्कृतेः ॥१२ । ततश्चज्ञानांशोपचयैकपेशलफलप्रस्फुर्तये वार्तिकं,
- कुर्वाणेन मया शुभाशयवश द्यत्पुण्य कर्मार्जितम् । दिष्टया तेन भवे भवै भवतु मे सज्ज्ञानलाभोदयो,
यस्मादद्भुतधाम शाश्वतचिदानन्दं पदं प्राप्यते ॥ १३ ॥ इत्येतानि ग्रन्थकर्तुरभिप्रायसूचकानि काव्यानि वाचयित्वा यथोपदिष्टमार्गानुष्ठानाय यतनीयं तत्वज्ञैः॥
॥ इति प्रशस्तिः ॥
-RRIES
इत्यारम्भसिद्धिः सटीका सम्पूर्णा।
Aho! Shrutgyanam