________________
श्रीगौतमस्वामिने नमो नमः श्री आत्म-कमळ-लब्धिसूरीश्वरेभ्यो नमः
॥ श्रीउदयप्रभदेवसूरिविरचिता ॥
आरम्भसिद्धिः-सटीका
-
॥ अथ प्रथमो विमर्शः ॥
- ॐ नमः श्रीसर्वज्ञाय । श्रीधर्मन्यायसम्यग्व्यवहृतियुवतेर्जीवलोकेन भर्ना, श्रेष्ठे ताहमुहूर्ते परिणयनमिहाचीकरद्यो युगादौ । लीलायेते यथैतौ सततमवियुतौ सत्फलाढ्यौ स दत्तां, वस्तुं नः सिद्धिसौधे सुसमयमृषभस्वामिदैवज्ञराजः ॥ १ ॥ आदर्शषु पुराऽपि सन्ति कतिचिद्वयाख्यालवाः केऽपि च, प्राप्ताः श्रीवरसोमसुन्दरगुरोः पादप्रसादानवाः । उक्तानुक्तदुरुक्तमर्थमथ तैरारम्भसिद्धरहं, व्याकर्तुं स्वपरोपकारविधये तद्वार्तिकंप्रस्तुवे ॥ २ ॥
इह किल सकलत्रिवर्गयथाकामार्जनगर्जच्छ्रीगौर्जरजनपदमहीमहेन्द्रश्रीवीरधवलनरेन्द्रप्रदत्तसर्वव्यापाराधिकारेण श्रीशत्रुञ्जयोजयन्तार्बुदादिमहातीर्थेष्वर्बु. दाम्बुजखर्वादिसङ्ख्यस्ववित्तविनियोगतः खर्वीकृतकलियुगाहङ्कारेण नानादेशीयकविजननिबद्धस्तुतिभारसहिष्णुतत्तादृग्धीरोदात्तललित्तगुणपरंपरोपार्जितजगद्वयापकयश:शरीरसंपदाऽप्यविनश्वरेण संधपतिश्रीवस्तुपालमंत्रीश्वरेण निर्मापिताचार्यपदप्रतिष्ठाः श्रीनागेन्द्रगच्छगरिष्ठाः सज्ज्ञानक्रियागुणभूरयः श्रीमन्त उदयप्रभदेवसूर
Aho! Shrutgyanam