________________
१८०
आरम्भ-सिद्धिः
वोशियोगेऽपि चन्द्रवर्जितैरिति योज्यं, चन्द्रवर्जितै भौमादिग्रहैरिति चार्थः षडपीति पूर्वश्लोकस्थैस्त्रिभिः सहैते त्रय इति षट् । यद्यपि च सूक्ष्मेक्षिकयात्रापि योगभङ्गा बहवोऽप्युत्पद्यन्ते तथापि स्थूरवृत्तिरेवात्र विवक्षिता, वैचित्र्यार्थ ग्रन्थकृताऽपि षडप्यमी इत्येव सङ्ख्योक्तेश्व, सप्तमः केमद्रुमस्त्वधमः, चन्द्रे सर्वप्रदृष्टे तु स एव भग्नकेमद्रुमाख्यो राजयोग: स्यात् । एते सप्तापि राजयोगा जातको क्ताः । लल्लुस्वाह - " केन्द्रे शीतकरेऽपि वा ग्रहयुते केमद्रुमो नेष्यते" । एवमेते विकीर्णराजयोगाश्वत्वारिंशत् ४० । सर्वमीलने यात्रायोगा नव शतानि शीत्यधिकानि ९८६ ॥
अथ चित्तशद्धिः सर्वनिमित्तेभ्यो बलिनीत्याहसकलेष्वपि कार्येषु यात्रायां च विशेषतः ! निमित्तान्यप्यतिक्रम्य चित्तोत्साहः प्रगल्भते ॥ ६३ ॥
व्याख्या - निमित्तानीति, यद्यपि निमित्तं किल दैहिकं वामदक्षिणा. स्फुरणादि । उक्तं हि दैवज्ञवल्लभे
" स्यन्दनं दक्षिणे पार्श्वे विपृष्ठहृदये हितम् ।
वामपार्श्वे तु नारीणां मनसश्चानुकूलता ॥ १ ॥
66
अङ्गस्पर्शादि विङ्गितं. दुर्गादिश्च शकुनः, लग्नादि तु ज्योतिषं, तथायत्राभेदकल्पनया सर्वेषां निमित्तत्वमेवोचे । चित्तोत्साह इ अङ्गिरा मनोत्साहं " इत्युक्तेः प्रागविसंवादितयाऽनुभूतं प्रातिभज्ञानं लग्नादिभ्योऽपि बलवदित्यर्थः ॥ यात्रायां दिग्विभागविधिमाह
-
ऐन्द्यादि ४ दिक्षु मातङ्ग १ रथा २ व ३ नरवाहनैः ४ । व्रजेत्क्रमेण भूपालो दिक्पालोल्ला सिमानसः ॥ ६४ ॥
व्यख्या - नरवाहनं शिबिकादि । दिक्पालेति यातव्यदिशः पतिमिन्द्रा १ मि २ यम ३ नैर्ऋत ४ वरुण ५ वायु ६ कुबेरे ७ शान ८ रूपं । तथा ग्रहाः स्युरेन्द्रे " त्यादिकाव्योक्तं सूर्यादिग्रहं च महर्ष ध्यायन्
66
सनित्यर्थः । उक्तञ्च रत्नमालायाम्
" ध्यायन्नाशाधीश्वरं हृष्टचेताः क्षोणीपालो निर्विलम्बं प्रयायात्
39 1
|| इति गमद्वारम् ॥ ८
.
Aho ! Shrutgyanam