________________
आरम्भ-सिद्धिः
मेषाद्याश्चत्वारश्वत्वारः पूर्वाद्याश्वतश्चतस्रो दिश इति तेषु भ्रमन प्राप्त इत्यर्थः । यद्वारकमिति परिघचक्रोक्तरीत्या यहिग्द्वारकं भं समेतीति विधा सम्मुखत्वभवनेऽपि शुक्रस्योदय दिगेव प्राची प्रतीची वा सम्मुखी त्याज्या । विशेषस्तुदिक्षिणोऽपि शुक्रस्त्याज्यः । यदुक्तं नारचद्रे
" केचित्
अग्रतो लोचनं हन्ति दक्षिणो ह्यशुभप्रदः । पृष्ठतो वामनश्चैव शुक्रः सर्वसुखावहः ॥ १ ॥ पौष्णाश्विनीपादमेकं यदा वहति च न्द्रमाः । तदा शुक्रो भवेदन्धः संमुखं गमनं शुभम् ॥ १ ॥ अस्य पूर्वार्ध - " अश्विन्या वह्निपादान्तं यावश्ञ्चरति चन्द्रमाः पठन्ति । तथा —
99
१४८
८८
इत्याहुः | इत्येके
" प्राच्यां भृगुर्जलधितत्त्व २५४ दिनानि तिष्ठेत्, तत्रास्तस्तु नयनादि ७२ दिनान्यदृश्यः । तिष्ठेच्च षोडशकृति २५६ दिवसान् ।
""
" काश्यपेषु वशिष्ठेषु भृग्वव्याङ्गिरसेषु न ! भारद्वाजेषु वात्स्येषु प्रतिशुक्रं न विद्यते ॥ १ ॥ एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविभ्रमे । विवाहे तीर्थयात्रायां वत्सशुक्रो न चिन्तयेत् ॥ २ ॥ स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नववध्यागमने च प्रतिशुक्रविचारणा नास्ति ॥३॥” इति लल्लः । अत्र स्वभवनेति स्वभावेन गृहप्रवेशमात्रे, न तु नव्यगृहप्रवेशोऽत्र ग्रामः, तत्र प्रतिशुक्रं त्याज्यमिति वक्ष्यमाणत्वात् । तथा शुक्रस्य बाल्यवार्धकत्वनीचस्त्रास्तमितत्ववक्रगामित्वग्रहपराजितस्वादिष्वपि सत्सु यात्रा दुष्टा, "याने शुक्रः सबलोsन्वेष्य" इत्युक्तेः । तथा च रत्नमालायाम्
66
नीच ग्रहजितेऽथ विलोमे, भार्गवे कलुषितेऽस्तमिते वा । प्रस्थितो नरपतिः सवलोsपि, क्षिप्रमेव वशमेति रिपूणाम् ॥ १ ॥” शुक्रस्योदयास्तदिनसंख्या चौत्सर्गिक्येवं नारचन्द्र टिप्पन के
93
प्रतीच्यामस्तंगत स्त्विह सय १३ दिनान्यदृश्यः ॥ १ ॥ तथा स्वजन्मनक्षत्रनाथेऽप्यस्तमिते यात्रा दुष्टेति दैवज्ञवलमे ॥ प्रतिशुक्र त्यजन्त्येके यात्रायां त्रिविधं बुधाः । तस्मात्प्रतिकुजं कष्टं ततोऽपि प्रतिसोमजम् ॥
१९ ॥
व्याख्या---
- संमुखोऽप्यनिष्टत्वात् प्रतिकूल शुक्रः प्रतिशुक्रः, एवमग्रेऽपि । त्रिविधमिति इदमपि मतं मन्थकृतः सम्मतं तेन यत्प्रागुक्तं 'त्याज्यस्तु
Aho! Shrutgyanam