________________
आरम्भ-सिद्धिः
वक्त्र५ नेत्र५ गलो५ रस्सु. पादयोः५ पञ्च पञ्च च२५ । बाहु१ युग्मे१ तथा गुह्ये १ त्रीण्यमूनि भवन्ति च २८ ॥ १ ॥ वक्त्रहृवाहुषु ज्ञप्तिं गुह्यपादेषु संक्षयम् । गले सुस्वरतां दत्ते नेत्रे राज्यं बुधो ग्रहः ॥ २ ॥ इति बुधनरः ॥ ३ शीर्षे चत्वारि राज्यं युगपरिगणिता सव्यहस्ते च, लक्ष्मीरेकं कंठे विभूति मदनशरमिते वक्षसि प्रीतिलाभम् । षभिः पीडांहियुग्मे जलधिपरिमिते वामहस्ते च मृत्युईग्युग्मे त्रीणि कुर्युनृपतिसमसुखं वापतेश्चक्रमेतत् ॥१॥ इति गुरुनरः ॥४ युगं शीर्षे द्वंयं वक्त्रे चतुष्कं हृदयेऽपि च । दश बाह्वोत्रयं गुह्ये जान्वंहिषु द्वयं द्वयम् ॥ १ ॥ जानुमुष्ककपादेषु दुःखं बाह्रोनृपाहणाम् । हृच्छीर्षे सौम्यतां वक्त्रे मरणं कुरुते सितः ॥ २ ॥ इति शुक्रनरः ॥ ५ वक्त्रे त्रीणि जयाय दक्षिणकरे चत्वारि लक्ष्म्यै पदोः, षड् भ्रान्त्यै न सुखाय वामककरे चत्वारि हृच्छं त्रयम् । लब्ध्यै कंठगमेकमामयकरं शीर्षे त्रयं राज्यदं, सौभाग्यं युगले निगे मृतिरथो गुह्यद्वये राहुभात् ॥१॥ इति राहुनरः ॥ १ वक्त्रे द्वे भयदे जयाय शिरसि स्यात् पञ्चकं पञ्चकं, भीत्यै तत्फणगं जयाय करयोर्युग्मे चतुष्कं स्थितम् । अंहयोः पञ्च सुखाय हृत्स्थयुगल शोकाय कंठे व्यथा, भीत्यै स्याच्च चतुष्टयं फलमिदं केतौ तदाक्रान्तभात् ॥१॥ इति केतुनरः ७
Aho! Shrutgyanam