________________
॥ श्री जिनाय नमः ॥ . श्रीलब्धिसूरीश्वर-जैन-ग्रन्थमालायाः द्वादशो मणिः ॥
श्रीआत्म-कमल-लब्धिसूरीश्वरेभ्यो नमः ॥ प्रकृष्टप्रभावप्रपन्नश्रीशर्खेश्वरपार्श्वनाथाय नमः ॥ मन्त्रीश्वरश्रीवस्तुपालमौलिललिताकिमलयमल
श्रीमदुदयप्रभदेवसूरिविरचिता
-
आरम्भसिद्धिः।
अपरनाम-व्यवहारचर्या ।। श्रीज्योतिर्वित्प्रभुश्रीहेमहंसगणिसुविरचितेन सुधीशृङ्गारा
स्येन वार्तिकेन च सुसंस्कृता । प्रत्यूषप्रार्थ्य-स्वपरसमयपारावारपारीण-सूरिसार्वभौम-जैनररन-व्याख्यानवाचस्पतिकविकुल किरीट-पूज्यपाद-आचार्य देवाधीशश्रीमद्विजयलब्धिसूरीश्वरान्तेवासिसासनप्रभावक-निस्पृहनभोमणि-पन्यासप्रवरश्रीप्रवीणविजयगणिवरशिष्य-भविकवृन्दबोधकवरविबुधमहितप्रतिभाप्रपन्नमुनिप्रवरश्रीमहिमाविजयशिष्याणुना
मुनिजितेन्द्रविजयेन परिशिष्टानुक्रमादिभिः संयोज्य च सम्पादिता । व्याख्यानवाचस्पति-पूज्यपादश्रीमल्लब्धिसूरीश्वराणां सुपट्टप्रभाकर-दक्षिणदेशगतनानाविध-जीवदयाप्रचारक-शासनोद्योतक श्रीमद्विजयगम्भीरसूरिवरोपदेशेन-श्री मद्रास जैन संघ--वितीर्णकिञ्चित्साहाय्येन प्रकाशिता च । प्रकाशयित्री-श्रीलब्धिसूरीश्वर जैन ग्रन्थमाला-छाणी (वडोदरा)
वीर संवत् २४६८
फ्राइस्ट सन् १९४२
वैक्रमीय सं. १९९८
पण्यं २-८-०
Aho! Shrutgyanam