________________
सरचंद्र
CERIE
Ani.x--
|| कुंभनामनो मनुष्य धाडपाडु थइने उन्मत्तपणे कुद्या करे छे. ॥ २७ ॥
स्त्रीश्च गाश्च हरत्येष करो हन्ति यतीनपि । चमूमदो यमस्यापि दुर्गम दुर्गनश्चति ॥ २८ ॥ ___ अर्थ:-ते दुष्ट कुंभो स्त्री तथा गायोने हरी जाय छे, मुनिश्रोने पण मारी नाखे में, अने ज्यारे नेने सैन्यथी रोकवामां आवे | छे. त्यारे ते यमराजाने पण दुर्गम एवा किल्लामा भराइ बेसे छे. ।। २८ ।।
तत्तदुर्ग महादुर्गवलगनो वल्गुविक्रमः । गुप्तं प्रविश्य तं सुप्त मत्यमोदाय दारय ।। २९ ।। अर्थः-माटे मने खुशी करवा माटे अति विकट स्फुर्तिवाळो, तथा मनोहर पराक्रमवाळो एपो तुं ते किल्लामां गुप्त रीते प्रवेश करीने तेने मृतो चीरी नाख ? ॥ २९ ॥
इत्यात्तवाचि भूपे गां चन्द्रोऽमुश्चत्सुधामयीम् । प्रारब्धतीर्थधर्ममहासागरजागराम् ॥ ३० ॥ अर्थः-राजाए एम कहेवाथी ते चंद्रकुमार तीर्थकर प्रभुना धर्मरूपी महासागरमांथी उछठेली अमृतमय वाणी बोलवा लाग्यो के
__ हन्तुं जन्तुनयुद्धेषु प्रत्याख्यानं प्रभो मम । युद्धेश्वपि परित्रस्तानस्तानन्दानिरायुधान् ।। ३१ ।।
अर्थ:-हे स्वामी ! युद्ध नही करनारा प्राणी भोने हणवानां मारे पच्चख्खाण छे, तेम युद्धमा पण भयभीत थइ नाशता, उत्साह| रहित थयेला अने शस्त्रविनाना जीवोने पण (हणवानां मारे पच्चख्खाण छे.) ॥ ३१ ॥
इत्यस्य निश्चयं शौर्यमयं धर्ममयं च सः । नृपो मत्वा मनश्चक्रे पदसंमदयोः पदम् ॥ ३२ ।। अर्थ:-एवीरीतनो तेनो शौर्यपणानो तथा धर्मनो निश्चय जाणीने ते रानाए पोतानां हृदयने अभिमान तथा हर्पना स्थानरूप कयु.
-
..
.
.
SHe%AE-%E
x-road