________________
प्रकाश:.
नमस्कारमाहात्म्ये।
BCCESAECSCAUSE5%
भवावस्त्रयीरो, या कोप्यतिशयः किल । द्रब्यक्षेत्रकालभावा-ऽपेक्षया चित्रकारकः ॥१५॥
चित्कथाविस्करसापि, श्रूयते दृश्यतेशिनः । स सर्वोऽपि नमस्कारा-प्राधमाहात्म्यसम्यवः॥१६॥ तिर्यग्लोके चन्द्रमुख्या, पाताले चमरादयः । सौधर्मादिषु शक्राद्याः, वदोऽपि च ये सुराः॥१७॥ तेषां सर्वाः श्रिया पच-परमेष्ठिमरुत्तरोः । अहरा वा. पल्लवा वा, कलिका वा.सुमानि वा ॥१८॥ ते मतास्ते गमिष्यन्ति, ते मच्छन्ति परम्पदम् । आरूढा निरपाय ये, नमस्कारमहारथम् ॥ १९ ॥ यदि तावदसौ मन्व:, शिवं दत्ते सुदुर्लमम् । ततस्तदनुषकोत्थे, गणना का फलान्तरे ? ॥२०॥ जपन्ति ये नमस्कार-लक्षं पूर्ण त्रिशुद्धितः। जिनसंघपूजिमिस्तैः, तीर्थकृत्कर्म बध्यते ॥२१॥ किं तप:श्रुतचारित्रैः, चिरमाचरितैरपि । सखे ! यदि नमस्कारे, मनो लेलीयते न ते ! ॥ २२ ॥
योऽसंख्यदुःखक्षयकारणस्मृतिः, य ऐहिकामुष्मिकसौख्यकामधुर ।
यो दुषमायामपि कल्पपादपो, मन्त्राधिराजः स कथं न जप्यते ॥ २३ ॥ न यद् दीपेन सूर्येण , चन्द्रेणाप्यपरेण वा । तमस्तदपि निर्नाम, स्थानमस्कारतेजसा ॥ २४ ॥ कृष्णशाम्बादिवत् भाव-नमस्कारपरो भव । मा वीर-पालक-न्यायात, मुधाऽऽत्मानं विडम्बय ॥ २५ ॥ यथा नक्षत्रमालायां, स्वामी पीयूषदीधितिः । तथा भावनमस्कारः, सर्वस्या पुण्यसंहतौ ॥ २६ ॥ १ ०पूजितैस्तैः, हि० । २ स्मृतो, हि० ३. न्यावत्, कहि० ।
555555
यणशाम्बादिवर भार, चन्द्रेणाप्यपरेणादो, मन्त्राधिराजस्मिकसौख्यकामयते न ते ? ॥२९