________________
धर्मोपदेश116211
यामास स्वगृहं भक्तिपूर्वकम् ।। ६१ ।। शेखेन सह धर्मस्य वार्ता कृत्वा यतीश्वरः । निखलं संगय तस्य चोन्मुमोच मुनीश्वरः ।। ६२ ।। ततः सूरिः सार्वभौमनिकटं चागमत्खलु । सम्राट् विनययुक्तः सन् नाना प्रश्नान् चकार स ॥ ५३ ॥ तेषां प्रत्युतरं दत्वा जिनधर्मस्य लक्षणम् । सम्यक् च बोधयामास शास्त्रदृष्टया यतीश्वरः ॥ ६४ ॥ गुरोर्वाक्यामृतं पित्वा साम्राटक रस्तदा । दयाधर्माद्रहृदयः अतीव च ननन्द सः ||६५ ।। भूयस्ततः सार्वभौमः सूरिं प्रत्याहसादरम् । गुरो निजाइघिकमलात् पूतयस्व नृपासनम् || ६६ ॥ सूरिस्ततः प्राह नृपं जिनधर्ममनुसरन् । राजन् कदाचित् तदधः भवेयुः कीटजन्तवः ।। ६७ ।। बिना अवलोकनं नैव पादं दातुं समुत्सहे । तनिशम्य गुरोर्वाक्यं प्रशशंस नृपो बहु ॥ ६८ ॥ एवं धर्मरहस्यं हि बोधयित्वा नृपं गुरुः । समागच्छत्पुरीं रम्यां आगरां विहरन् ततः ।। ६९ ।। चातुर्मासं व्यतीयाय तत्रैव मुनिपुङ्गवः । चिन्तामणेः पार्श्वनाथप्रतिमां तत्र वै गुरुः ।। ७० ।। स्थापयामास विधिवन् महारम्भोत्सवादिभिः । चातुर्मासोत्तर सूरिः फतेहपुरमागतः ॥ ७१ ॥ सुरेरागमनं श्रुत्वा सम्राडकनरस्तदा । द्रव्याश्वरथहस्त्याचा उपदाश्चरणे न्यधात् ॥ ७२ ॥ नाङ्गिचकार सूरिस्ताः नृपः प्राह मुनिं पुनः । मत्तः कियत् गृहित्वा मां कृतार्थय यतीश्वर ॥ ७३ ॥ एवं मुहुर्मुहु भूपः प्रार्थनां कृतवान् मुनिं । ततोऽब्रवीन्मुनिश्रेष्ठः सार्वभौममिदं वचः ॥ ७४ ॥ यदीच्छा वर्तते राजन मां दातुं किंचिदप्यथ । मे सन्ति पक्षिणस्तान् हि मोचय ||७५ || मूरेरनुज्ञामधिगम्य राजा उन्मोचितः सर्वविहंगमान् हि । पर्युषणस्थे च दिने हिंसा सम्पालनार्थे च ददौ निदेशम् । ७६ ।। षड्गव्युत्यामभिव्याप्ते डामराख्ये सरोवरे । मीनादि सर्वजन्तुनाम बधार्थ निदेशितः ॥ ७७ ॥ ततः पुनः प्राह नृपः सूरिं विनयसंयुतः । अद्यप्रभृत्यहमपि भवन्तमिव सर्वदा ॥ ७८ ॥ मृगयादि
संग्रह