SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ॥७६॥ तद्धर्मपत्नी विनयगुणयुता स्वामिसंसर्गसौम्या । भूरीदेवीति नाम्नाऽभवद विसरला जैनधर्मप्रवीणा ॥ १॥ क्ष्मावेदाङ्केन्दुमाने (१९४१ ) धवलदयुते फाल्गुने बाणतिथ्याम् । मासेऽब्दे वैकमाख्ये सुषुव इति सुतं गुर्विणी भूरिदेवी | तत्सुनो नामधेयं मृदुतिनो नामसंस्कारकाले । पित्रा शुद्धे मुहूर्ते निजकुलविधिना कारितं हुकूमचंदः ॥ २ ॥ बालोऽथवै शैशवशालिनीं सः । सदा वयस्यैर्मिलितोऽपि लीलाम् || प्राग्जन्म संस्कारबलेन मुक्त्वा ऽभवत्सुविद्याध्यनप्रसक्तः ॥ ३ ॥ सविधा समधित्य लौकिकगुरोः पार्श्वे स वैराग्यभाक् । पित्रादिप्रतिबोधितोऽपि सततं धर्मैकध्याने रतः । गाईस्यारुचिको मुनीश्वरसमः सद्भावनां ध्यायति । श्रीमद्भागवती भवोदधितरी दीक्षाकदोदेष्यति ॥ ४ ॥ ध्यात्वेति श्राद्धवर्यः शमरसजलधि शोधयन् सौम्यमूर्ति - मज्ञानध्वान्तभानुं गुरुममलहृदं गौर्जरीं भूमिमाप || " दाहोदग्राममध्ये कतिपय दिवसैवागतो हुकुमचंदः । आचार्यो नीति र सुनिगणसहितांस्तत्र दृष्ट्वा जहर्ष ॥ ५ ॥ सूरीश्वरं तं विधिनर्षियुक्तं । प्रदक्षिणीकृत्य प्रणम्य चोवे || कृपालो भवामिध्या-दीक्षां प्रदायाशु समुद्धरत्वं ॥ ६ ॥ नागेबेन्दु (१९५८) वर्षे विमलदलयुते फाल्गुने स्कन्दतिथ्याम् । ग्रामे दाहोद नाम्नि प्रथमत्रयसि वै हुक्मि चंदोऽयमेव || आचार्याणां समीपे गुरुभिरथसमं नीतिसूरीश्वराणामङ्गीकृत्य शु दीक्षां व्यहरदिति ततोऽन्यत्र कल्पो मुनीनाम् ॥७॥ प्रप्त विद्योऽतिगंभीरः श्रीहर्षविजयो मुनिः ॥ राधनपुरमायातविहरन् गुरुभिः समम् ॥ ८ ॥ व्योमयेङ्कहिमांशु (१९७०) वर्षक्रमिते मार्गेसिते वै दले । मासेविश्वतिथौ च राधनपुरे श्री सद्गुरोः सन्निधौ ॥ तत्रैवाथमुनीश्वगे गणिदं राका तिथौ प्राप्तवान् । पन्यासास्पपद भूषितोऽभवदपि प्रौढप्रतापो मुनिः || ९ || वर्षेष्टनानिधि चन्द्रमिते फलोद्यां । षष्ठ्यां तिथौ सितदले शुभशुक्रमासे || श्री नीतिसरिसुगुरोः कृपया नगर्यो । १. सं. १९५८ मां गणिपदेहता |
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy