SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ धोपदेश ॥४९॥ संग्रह RA दक्षिगस्यां भवेन्मृत्युनैऋते स्यादपद्रवः ॥२६॥ पश्चिमायां पुत्रःखं वायव्यां स्यादसंततिः। उत्तरस्यां महालाभ ईशान्यां धमवासना ॥ २७ ॥ अंनिजानुकरांशेषु मस्तके च यथाक्रमम् । विधेया प्रथम पूजा जिनेन्द्रस्य विवेकिभिः ॥२८॥ सञ्चन्दनं सकाश्मीरं विनाएं न विरच्यते । ललाटे कण्ठे हृदये जठरे तिलकं पुनः ॥२९॥ प्रभाते शुद्धवासेन मध्याह कुसु. | मेस्तथा। संध्यायां धूपदीपाभ्यां विधेयार्चा मनीषिभिः॥३०॥ नेकपूष्पं द्विधा कुर्यात्र च्छिन्याकलिकामपि । पत्रपंकजमेदेन हत्यावत्यातकं भवेत् ॥२१॥ हस्तात्पस्वलितं पुष्पं लग्नं पादेऽथवा भुवि । शीर्षोपरिंगतं यच्च तत्पजाई न कहिंचित् ॥३२॥ स्पृष्टं नीचजनैर्दष्टं कीटैः कुवसनेधुतम् । निर्गंधमुग्रगन्धं च तस्याज्यं कुसुमं समम् ।।३३।। वामांगे धूपदाहः स्यात् बीजपुरं तु सन्मुखम् । हस्ते दद्याजिनेंद्रस्य नागवल्लीदलं फलम् ॥३४॥ स्नात्रैश्चन्दनदीपधूम्कुसुमनैवेद्य नीरध्वज, सिरक्षतपूग६ पत्रसहिनैः सत्को शवृया फलैः। वादिध्वनिगीतनृत्यनुतिभित्रैरै चामरे-भूषाभिश्व किलकविंशतिविधा पूजा भवेदईतः ॥३६॥ इत्येकविशतिविधां रचपंति पूजा, भव्याः सुपर्वदिवसेऽपि च तीर्थयोगे। पूर्वोक्तचारुविधिनाष्टविधां च नित्यं यद्यदरं तदिह भाववशेन योज्यम् ॥३६॥ ग्रामचैत्यं ततो यायाद्विशेषामलिप्सया । त्यजन्नशुचिमध्वानं धौतवस्त्रेण शोभितः ॥३॥ यास्यामीति हृदि ध्यायश्चतुर्थफलमश्नुते । उत्थितो लभते षष्ठं त्वष्टमं पथि च ब्रजन् ॥३८|| दृष्टे चैत्येऽच दशमं द्वारे द्वादशमं लभेत् । मध्ये पक्षोपत्रासस्य मासस्य स्याजिनार्चने ।।३९।। तिस्रो नैषेधिकीः कृत्वा चैत्यांतः प्रविशेत्सुधीः । चैत्यचिंता विधाय.थ पूजयेच्छी जिनं मुदा ॥४०॥ मुलनायकमर्चित्वाष्टपाहत्पतिमाः पराः पूजयेच्चारुपुष्पौधेः मृष्ट्वा चान्तर्बहिः स्थिताः १" स्यादीशान्यां धर्मवासना " इति पाठः सम्यक् । KACCIActer
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy