________________
धर्मोपदेश
॥४७॥
दधात्यथ ॥११॥ मनोवाक्कायवस्त्रेषु भूपूजोपस्करस्थितौ । शुद्धिः सप्तविधा कार्या देवतापूजनक्षणे ॥१२॥ पुमान् परिदधेन खो-वस्त्रं पूजाविधौ क्वचित । न नारी नरवस्त्रं तु कामरागविवर्द्धनम् ॥१३॥ भंगारानीतनीरेण संस्नाप्यांगं जिनेशितुः । रूक्षीकृत्य सुवस्त्रेण पूजां कुर्यात्ततोष्टधा ॥१४॥
॥ अथ पूजाष्टकम् ॥ सच्चंदनेन घनसारविमिश्रितेन, कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रः, श्रीमज्जिनं त्रिजगती-पतिमर्चयामि ॥१५॥ चंदनपूजा ॥१॥ जातिजपावकुलचंपकपाटलायै-मैदारकुंदशतपत्रवरारविंदैः ।। संसारनाशकरणं करुणप्रधानं, पुष्पैः परैरपि जिनेंद्रमहं यजामि ॥१६॥ पुष्पपूजा ॥२॥ कृष्णागुरुपरचितं सितया समेतं, कर्परपूरसहित विहितं सुयत्नात् । धूपं जिनेंद्रपुरतो गुरुतोषतोऽहं, भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय ॥१७॥ धूपपूजा ॥३॥ ज्ञानं च दर्शनमथो चरणं विचित्य, पुंजत्रयं च पुरतः प्रविधाय भक्त्या। चोखाक्षतैश्च करणैरपरैरपीह, श्रीमंतमादिपुरुषं जिनमर्चयामि ॥१८॥ अक्षतपूजा ॥४॥
सम्बालिकेरपनसामलबीजपूर-जंबीरपूगसहकारमुखेः फलस्तैः। १" चोखाक्षतैः" इत्यादि पाठः ।