SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 9 4- ॥४४॥ A श्रीपुंडरीकेंद्रभूतिप्रमुखा गणधारिणः । श्रुतकेवलिनोऽन्येऽपि मंगलानि दिशंतु मे ॥२५॥ ब्राझीचंदनवालाद्या महासत्यो महत्तराः । अखंडशीललीलाढ्या यच्छंतु मम मंगलम् ॥२६॥ चक्रेश्वरीसिद्धायिकामुख्या: शासनदेवताः । सम्यग्दृशां विघ्नहरा रचयंतु जयश्रियम् ॥ २७॥ कपर्दिमातंगमुग्ख्या यक्षा विख्यातविक्रमाः । जैनविघ्नहरा नित्यं देयासुमंगलानि मे ॥२८॥ यो मंगलाष्टकमिदं पटुधीरधीते पातर्नरः सुकृतभावितचित्तवृत्तिः। सौभाग्यभाग्यकलितो धुतसर्वविघ्नो नित्यं स मंगलमलं लभते जगस्याम् ॥ २९ ॥ ततो देवालये यायात्कृतनषेधिकी क्रियः । त्यजन्नाशातनाः सर्वास्त्रि प्रदक्षिणयेन्जिनम् ॥३०॥ विलासहासनिष्ठयतनिद्राकलादुःकथाः जिनेंद्रभवने जयादाहारं च चतुर्विधम् ॥३१॥ नमस्तुभ्यं जगन्नाथेत्यादि स्तुतिपदं वदन् । फलमक्षतपूर्ण | वा ढोकयेच्छीजिनाग्रतः ॥३२॥ रिक्तपाणिर्न पश्येत राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण फलेन फलमादिशेत् ॥३४॥ दक्षिणवामांगगतो नरनारीजनो जिनम् । वंदतेऽवग्रह मुक्त्वा षष्टिं नव करान् विभोः ॥३४॥ ततः कृतोत्तरासंगः स्थित्वा सद्योगमुद्रया । ततो मधुरया वाचा कुरुते चैत्यवंदनम् ॥३५॥ उदरे कूपरे न्यस्य कृत्वा कोशाकृती करौ । अन्योऽन्यांगुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥३६॥ पश्चाभिजालयं गत्वा कुर्यात्माभातिकी क्रियाम् । विदधीत गेहचिंतां भोजनाच्छादनादिकाम् | ॥३७॥ आदिश्य स्वस्वकार्येषु, बंधून कर्मकरानपि । पुण्यशालां पुनर्यायादष्टभिर्धीगुणयुतः ॥३८॥ शुश्रुपा श्रवणं चैव | ग्रहणं धारणं तथा। उद्दोऽपोहोऽर्थविज्ञान तत्त्वज्ञानं च धीगुणाः ॥३९॥ श्रुत्वा धर्म विजानाति, श्रुत्वा त्यजति दुर्मतिम् । -SARI+%
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy