SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ||३५|| कुलघाताय पाताय, बन्धाय च वधाय च । अनिर्जितानि जायन्ते, करणानि शरीरिणाम् ॥ ४ ॥ आ० – इन्द्रियैः स्वार्थविवशैः, कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्था - श्रेष्टन्ते बालका ईव ॥ ५ ॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि, भरतो ज्यत्रमक्षिपत् ||६|| जयो यद् बाहुबलिनि, भरते च पराजयः । जिताजितानां यत्सर्व- मिन्द्रियाणां विजृम्भितम् ॥ ७ ॥ यच्छत्राशस्त्रि युध्यन्ते, चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नाऽनेन लज्जिताः ॥ ८ ॥ दण्डचन्तां चण्डचरितै- रिन्द्रियैः पशवो जनाः । शान्तमोहाः पूर्वविदो, दण्डयन्ते यत् तदद्भुतम् ॥ ९ । जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि, ही । तन्वन्ति तपस्विनः ||१०|| अखाद्यान्यपि खादन्त्य पेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति, हृषीकवशगा नराः ॥ ११ ॥ वेश्यानां नीचकर्माणि, दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्त- करुणैः करणैर्हताः || १२ || परद्रव्ये परस्त्रीषु, मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणा - मतन्त्राणां विजृम्भितम् ॥ १३ ॥ पाणिपादेन्द्रियच्छेद मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेभ्यः, करणेभ्यो नमोनमः || १४ | विनयं ग्राहयन्त्यन्यान्, ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्र, तान् हसन्ति विवेकिनः ||१५|| आविरिञ्चादा च कीटाद्, ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं, ते सर्वेऽपीन्द्रियैर्जिताः ॥ १६ ॥ वशास्पर्शसुखास्वाद - प्रसारितकरः करी । आलानबन्धन क्लेश-मासादयति तत्क्षणात् ।। १७ ।। पयस्यगाधे विचरन, गिलन् गलगतामिषम् मैनिकस्य करे दीनो-मीनः पतति निश्चितम् ॥ १८ ॥ निपतन् मत्तमातङ्ग - कपोले गंधलोलुपः । कर्णेतालतलाघाताद्, मृत्युमामोति षट्पदः ।। १९ ।। 46496+ संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy