SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ घोपदेश॥२१॥ TERRORGEOUGBOX जातिमाप्नोति, हीनामाप्नोति कर्मतः । तत्राशापतिकी जाति, को नामासाप माद्यतु ॥४॥ अन्तरायक्षयादेव, लाभो | भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो, न लाभमदमुद्हेत् ॥ ५ ॥ परप्रसादशक्त्यादि-भवे लामे महत्यपि । न लाभमद मृच्छन्ति, महात्मानः कथञ्चन ॥६॥ अकुलीनानपि प्रेक्ष्य, प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो-महाकुलभवैरपि | ॥७॥ कि कुलेन कुशीलस्य, सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं, विदध्याद् न विचक्षणः ॥८॥ श्रुत्वा त्रिभुवनैश्चर्य-संपद वज्रधारिणः । पुरग्रामधनादीना-मैश्वर्ये कोदृशो मदः ॥९॥ गुणोज्जलादपि भ्रश्येद्-दोषवन्तमपि श्रयेत् कुशीलस्त्रीवदैश्चर्य, न मदाय विवेकिनाम् ॥१०॥ महाबलोऽपि रोगाथै-रवलः क्रियते क्षणात् । इत्यानित्ये बले पुंसां, युक्तो बलमदो न हि ॥११॥ बलवन्तोऽपि जरसि, मृत्यो कर्मफलान्तरे । अवलाश्चेत् ततो हन्त !, तेषां बलमदो मुधा ॥१२॥ सप्तधातुमये देहे. चयापचयधर्मिणि । जरारुजाभिभाव्यस्य, को रूपस्य मदं बहेत् ॥१३॥ सनत्कुमारस्य रूपं, तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि, कुर्याद् रूपमदं किल ॥१४॥ नाभेयस्य तपोनिष्टां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ॥१५॥ येनैव तपसा त्रुटयेत् , तरसा कर्मसंचयः । तेनैव मददिग्धेन, वर्धते कर्मसंचयः ॥१६॥ स्वबुद्ध्या रचितान्यन्यैः, शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान् , स्वकीयाङ्गानि खादति ॥१७॥ श्रीमदुगणधरेन्द्राणां श्रुत्वा निर्माणधारणे । कः श्रयेत श्रुतमदं, सकर्णहृदयो जनः॥१८॥ उ०-द्रमकैरिव च दुष्कर्मक-मुपकारनिमित्तकं परजनस्य । कृत्वा यत् वाल्लभ्यक-मवाप्यते को मदस्तेन ॥१९॥ ॐा गर्व परप्रसादात्मकेन, वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे, शोकसमुदयः परामृशति ॥२०॥ ग्रहणोद्ग्राहणनवकृति
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy