________________
श्री अनन्तनाथचरि
त्रादुद्धृतं पूजाष्टकम्
॥ ३० ॥
1
| अनिलचलिरद्वयावलिकिंकिणिगणघणरणज्झणारावो । घग्घरयखलहलस्सरमिस्सो मुहरइ नहं जत्थ ॥ ४७ ॥ मणिजणियदेव उलियामंडलविष्फुरियकिरण निउरुंबो । रोहिणगिरिव रेहइ जणपुन्नागरिसिओल्ब जहिं ॥ ४८ ॥ केवलनाणालोओ जत्थ लंबंतमोत्तिओजोओ । फलिहम ऊहसमूहो भवविवेओ विव विहाई ॥ ४९ ॥ उज्झिरकप्पूरागरुपरिमलमांसलियसुमणसामोओ | वित्थरइ जत्थ दूरं धम्मियजणपुन्नपसरोब ॥ १०५० ॥ सेट्ठी तेहिं समेओ पविसंतो तम्मि नियइ अजियजिणं । जय जय जयत्ति भणइ य सीमंतयसंगिकरकोसो ॥ ५१ ॥ उवसंतकंतरूवं तेसिं तं दुसए अजियदेवं । बहिरंगअंतरंगारिवग्गनिग्गणपत्तजसं ।। ५२ ।। एसो समग्गसग्गापवग्गसुहसंगदायगो दूरं । ता एयं | पूएडं अप्पहियं कुणह इय भणइ ॥ ५३ ॥ तं सोउं ताइं मणप्फुरंतगुरुभत्तिभरधरंगाई । पसरियपरिओसवसुल्लसंतरो| मंचनिचियाई ॥ ५४ ॥ उल्लसियअमंदाणंदजायथोरंसुपूरियच्छीणि । परिकलयंताई सजम्मजीवियद्वाण सहलत्तं ॥ ५५ ॥ सुरहिघएणं काऊण दीवए ताइं दोन्नि वि मुयंति । जिणपुरओ पणमन्ति य पहुं महीमिलियभालाई ॥ ५६ ॥ कुलयं ॥ | तयणन्तरं पयाहिणपुरस्सरं नमिय रइयकरकोसो । सेट्ठि अजियजिणिदं भत्तिभरो थोउमारो ॥ ५७ ॥ “ जस्सानमंति | सिरिसोणमणिपहापयडभत्तिराय । अमरेसरा थुणिस्सामि तं पहुं अजियनाहमहं ॥ ५८ ॥ मणवयणनयणहत्था ते धन्नाणं सुहा अजिय तुज्झ । सुमरणथवणालोयणपूयणकज्जेसु जे सज्जा ॥ ५९ ॥ वइसाहसेयतेरसितिहीए तं चत्तविजयवासवि । पहु विजयोयरवासं अलंकरंतो कुणसि चोजं ॥ १०६० ॥ जायं तिजगुज्जोयं तं माहसियट्टमीनिसीहम्म । दहूण ससंको लज्जिओ तलमत्थमिओ ॥ ६१ ॥ चइय तए चललच्छि वयं कयं माहसेयनवमीए । इयरोवि अत्थिराए न रज्जए किं पुण तिनाणी || ६२ || पोसे सियाएकारसीए जेउं चलहुपहचंदं (?) । लोयालोयपयासं संजायमणंतनाणं ते ॥ ६३ ॥ चेत्तसियपंचमीए तं सिद्धिबहूए संगमल्लीणो । इयरंपि मोहिउमलं रमणी किं केवलविरायं
दीपक
पूजायां
भुवनप्रदीपकथा
॥ ३० ॥