________________
अनन्त० १
श्रीश्रुतज्ञानअमीधारा ग्रन्थाङ्क नंः ५ श्रीमन्नेमिचन्द्रसूरीन्द्रगुम्फितं
श्रीअनन्तनाथचरित्रादुद्धृतं पूजाष्टकम् ।
विश्वहितबोधिदायक श्रीअमीविजयगुरुभ्यो नमः ।
जयह जुगाइजिनिंदो परिविलसिरसमवसरणच उरूवो । वागरिडं पिव सुहदाणसीलतवभावणाधम्मे ॥ १ ॥ सो जयइ जिणोणंतो देसणदंसणंसुणो सया जस्स । केवलरविकिरणा इव तममवर्णिता वियंभंति ॥ २ ॥ सिरिवद्धमाणसामिं नमामि कणयाभदेहदित्तीए । कुणमाणं पिव भुवणं सवंपिय अत्तणो तुलं ॥ ३ ॥ सम्मत्तनिश्चलत्तं किरियाए जीए होइ तं कहह । जह निश्चंपि हु पहु सिद्धिसाहयं तं करेमि अहं ॥ ४ ॥ तो आह तिजयनाहो नरिंद निसुणेसु तस्स निश्चलया । जायइ जिणपूयाए भत्तीए तिसंज्झविहियाए ॥ ५ ॥ जिणपूया पावहरी जिणपूया जायए भवंतकरी | जिणपूया सव्वाणवि कल्लाणमणीण भंडारो ॥ ६ ॥ अवहरइ दरिद्दत्तं पणामए तिजयलच्छिविच्छडुं । जिणपूया कीरंती पणा|सए सवदुरियाई ॥ ७ ॥ कुसुमक्खयफलजलधूवदीवनेवज्जवासनिम्माया । पूया जिणेसराणं सा अट्ठविहा विणिद्दिट्ठा ॥ ८ ॥ वरपरिमलेहिं कुसुमेहिं पूयए जो जिणे सबहुमाणं । पूयापत्तं जायइ जिणप्पसाया गुरूणवि सो ॥ ९ ॥ जो जिणपयपडमपुरो पूयत्थं खिवइ अक्खए खिप्पं । सासयसोक्खे मोक्खम्मि अक्खओ होइ सो पत्तो ॥ १० ॥ एकेणावि फलेणं जिणरन्नो जो उवायणं कुणइ । ता तप्पसायओ लहइ सो धुवं सङ्घसिद्धिसिरिं ॥ ११ ॥ पत्तगएण जिर्णिदं
कुसुम- पूजायां
कुसुमशेखरकथा